________________
२४२
जागदीशी-सिद्धान्त-लक्षणम् ।
स्वप्रतियोगिकत्व, स्वसामानाधिकरण्योभयसम्बन्धेन साध्यविशिष्टान्यत्वस्या. भावविशेषणात्, 'धूमवान् वढे'रित्यत्रातिव्याप्तिवारणाय-'स्वसामानाधिकरण्य'दलं, 'वह्निमान् धूमादित्यादावभावाप्रसिद्धिवारणाय 'स्वप्रतियोगिकरव'दलम् , ।
न च यस्या महानसीयवह्निव्यक्त प्रतियोगिकत्वं, तस्याः सामानाधिकरण य. विरहात् तत्तद्वयक्तित्वावच्छिनाभावस्य लक्षणषटकत्वेन तमादायाव्याप्तितादवस्थ्यमिति वाच्यम् । 'स्वप्रतियोगिकत्व'पदेन स्वाश्रयप्रतियोगिकत्वस्य, 'स्वसामाना. धिकरण्य'पदेन च स्वाश्रयसामानाधिकरण्यस्योक्तत्वात् ।।
न च 'कपिसंयोग्येतद्वक्षत्वा'दित्यादौ कपिसंयोगाभावस्य लक्षणाघटकत्वात् , 'संयोगी सत्त्वा'दित्यादौ गुणावृत्तित्वावच्छिन्नाभावमादायातिव्याप्तिवारणाच 'प्रतियोग्यसमानाधिकरण'पदस्य वैयर्थ्यमिति वाच्यम् ।
'प्रमेयवान् वाच्यत्वा'दित्यादावभावमात्रस्य प्रमेयत्वाश्रयप्रतियोगिकत्वप्रमेयत्वाश्रयसामानाधिकरण्ययोः सत्त्वेन लक्षणाघटकत्वादव्याप्तिवारणाय,-स्वसा. मानाधिकरण्यघटकीभूतरतित्वस्य विशेषणतया विवक्षितत्वात् , 'कपिसंयोगाभाववान्मेयत्वा'दित्यत्राव्याप्तिवारणाय तत्सार्थक्योत् ।।
न च प्रतियोगिवैयधिकरण्यस्य प्रतियोगितावच्छेदकसम्बन्धेन निवेश्यतया 'वह्निमान्धूमा'दित्यादौ द्रव्यत्वाभावाभावमादायाव्याप्त्यभावात्स्वप्रतियोगिकत्वस्य वैयर्थ्यमिति वाच्यम् । 'वह्निमान् धूमादित्यादौ पर्वतावृत्तित्वावच्छिन्नाभावस्य पर्वतत्वात्मकतया, तस्य विशेषणताविशेषसम्बन्धावच्छिन्नवृत्तित्वविरहालक्षणघटकत्वेन तमादायाव्याप्तिवारणाय साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य''प्रतियोगि. तायां' निवेशनीयत्वात् । .. तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावमात्रस्य भावानात्मकतया स्वाश्रयसामानाधिकरण्यसम्बन्धेन साध्यतावच्छेदकविशिष्टतया तद. न्याभावाप्रसिद्ध्याऽव्याप्तिरिति ।
न च समवायेन प्रमेयसाध्यकसत्त्वादिहेतौ साध्यतावच्छेदकसम्बन्धावच्छिन्न. प्रतियोगिताकतादृशाभावाप्रसिद्ध्याऽव्याप्तिवारणार्थ,--साध्यतावच्छेदकसम्बन्ध सामान्ये, यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वेत्यादिसम्बन्धर्मिको. भयाभावघटितलक्षणानुसारेण 'प्रतियोगितायां' सम्बन्धविशेषस्यानिवेशनीयतया भावात्मकाभावमादायाव्याप्तिवारणसम्भवे तद्वैयर्थं दुर्वारमिति वाच्यं । 'अभावो भेदत्वादित्यादौ तादृशाभावाप्रसिद्ध्याऽव्याप्ते१रत्वात् ।
मैवम् .-'घटत्वाभाव पटत्वाभावान्यतरवान् द्रव्यत्वा'दित्यादौ घटत्व पटत्वस्वरूपाभावप्रतियोगितायाः सकलसाध्ये सत्त्वेनाव्याप्तरिति । __ न च तद्दोषवारणार्थमनवच्छेदकत्वानुसरणं क्रियत इति वाच्यम् । 'अभाववान् मेयत्वा'दित्यादौ घटत्वाभावाभावमादायाव्याप्तेरिति ॥३॥