________________
॥ श्रोः॥ वादि-जित्वर-पाण्डित्य-स्नेहिरामजि'शास्त्रिणाम् । पौत्रेण पत्रिका 'काली-शङ्करी' परमीक्ष्यते ॥१॥
अथ कालीशङ्कररचिता पत्रिका । ___ॐ ननु तत्तव्यक्तित्वावच्छिन्नाभावमादाय 'वह्निमान् धूमादित्यादावव्याप्तिवारणायानवच्छेदकत्वानुसरणं कृतं दीधितिकृता 8 [५ पृ०] तन्न सङ्गच्छते, 'रूपवा. न्पृथिवीत्वा'दित्यादावव्याप्तिवारणायावश्यमवच्छेदकतायां साध्यतावच्छेदकताघटक. सम्बन्धावच्छिन्नत्वस्य निवेश्यत्वादिति ।
न चैतत्कल्पे चिन्तामण्युक्तप्रतियोगितावच्छेदकताघटकसम्बन्धेन प्रतियोगि. तावच्छेदकाच्छिन्नभिन्नत्वनिवेशादेवाव्याप्तिवारणसम्भवे,-प्रतियोगियावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वं न निवेशनीयमिति वाच्यम् ।
विषयिता-समवायान्यतरसम्बन्धेन रूपत्वविशिष्टस्यासाध्यतायामात्म-घटान्यतरत्वादिहेतौ समवायेन रूपत्वविशिष्टाभावं, विषयितया रूपत्वविशिष्टाभावश्चादाया. ऽव्याप्तिवारणार्थ,-साध्यतावच्छेदकताघटकसंसर्गतावच्छेदकतापर्याप्त्यधिकरणं यद्रूपं तद्रूपपर्याप्तावच्छेदकताकसंसर्गतावच्छेदकत्वस्यावश्यं निवेशनीयत्वादिति चेन्न।
__ यत्र वह्विस्वनिरूपितसमवायेन वह्वित्वविशिष्टस्य साध्यता तत्र, साध्यता. वच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वाप्रसिध्या धूमादिहेतावव्याप्तिवारणार्थ,स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्योभयसम्बन्धेन साध्यतावच्छेद. कताविशिष्टावच्छेदकत्वानिरूपकत्वस्य प्रतियोगितायां निवेशनीयत्वेन तादृशावच्छेदकत्वानिरूपकप्रतियोगिताकतत्तद्वयक्तित्वावच्छिन्नाभावमादायाव्याप्तिसङ्गतिः ॥१॥
ननु-'यद्धर्मावच्छिन्नवाचकपदोत्तरमन्यादिपदअतिरित्यादिव्युत्पत्त्या 'प्रतियोगितावच्छेदकावच्छिन्नं यद्भिन्नं भवति तेन समं सामानाधिकरण्य'मित्येव वक्तुमुचितं [५ पृ०] न तु व्युत्पत्तिवैचित्र्यं स्वीकरणीयमनुरोधाभावादिति चेन्न । __ 'प्रतियोगितावच्छेदकावच्छिन्नत्वावच्छेदेन यद्भिन्नत्वं, तत्सामानाधिकरण्यं व्याप्ति'रित्यवश्यं वाच्यमन्यथा प्रतियोगितावच्छेदकघटकत्वावच्छिन्ने धूमभेदसत्त्वात् 'धूमवान् वढे"रित्यादावतिव्याप्तिः,
न च तथाप्युभयभेदमादायातिव्याप्तिरिति वाच्यं, 'यद्भिन्नत्व'पदेन यद्धर्मा. वच्छिन्नप्रतियोगिताकभेदस्य विवक्षितत्वात् । तथा च 'प्रमेयवान् वाच्यत्वा'दित्यत्र प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्ध्याऽव्याप्तिरिति ॥२॥
* 'प्रतियोग्यसमानाधिकरणे ति मूलोक्तलक्षणे तत्तद्वयक्तित्वावच्छिन्नाभाव. मादायाव्याप्तिवारणायानवच्छेदकत्वानुसरणं कृतं [५. पृ.] तन सङ्गच्छते ।