________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
बच्छेदकताकत्व - यत्सम्बन्धावच्छिन्नावच्छेदकताकत्वो भयाभावस्तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं विवचितं,
वृत्त्यनियामकसम्बन्धस्य प्रतियोगिताच्छेदकत्वाभावेऽपि - - प्रतियोगितावच्छेदकताघटकसम्बन्धत्वं सर्वसम्मतमेव,
“चैत्रो न पचतीत्यादौ वृत्त्यनियामकाऽनुकूलत्वसम्बन्धेन पाकविशि'ष्टायाः कृतेरभावस्य चैत्रादावन्वयदर्शनात् ।
विवृतिः
-
२२४
च्छिन्नस्य धूमव्यापकत्वानुपपत्तिः, प्रमेयवह्नित्वावच्छिन्नावच्छेदकता निरूपितत्वविशिष्टसंयोगसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वस्य कस्यामपि प्रतियोगितायामप्रसिद्धत्वादतो 'विशिष्टाभाव' मपहायोभयाभावो निवेशितः,
तथा सति विषयितया प्रमेयवह्निमदभावीयप्रतियोगितायां प्रमेयवह्नित्वावच्छिन्नावच्छेदकतानिरूपितत्वस्य, संयोगेन घटवदभावप्रतियोगितायां संयोगा - वच्छिन्नावच्छेदकतानिरूपितत्वस्य च प्रसिद्धतया तद्घटितोभयाभावस्य विषयितया प्रमेयवह्निमदभावीय प्रतियोगितायां सच्चान्न व्यापकत्वानुपपत्तिः ।
एतेन तादृशप्रतियोगितासामान्ये यद्धर्मावच्छिन्नयत्सम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वाभाव इत्येकाभावनिवेशोऽपि - निरस्तः, 'प्रमेयवह्निमान् धूमादित्यत्र - तादृशस्याप्रसिद्धत्वादव्याप्त्यापत्तेरिति विभावनीयम् ।
तत्सम्बन्धावच्छिन्नप्रतियोगितायास्तेन सम्बन्धेन वृत्तिमद्वृत्तित्वमिति मते, - 'वाच्यं ज्ञेयत्वा' दित्यत्राव्याप्तिः, स्वरूपेण वाच्यत्ववतः समवायेन योऽभावस्तदीयप्रतियोगिताश्रयसमवेतपदार्थभिन्नत्वस्य हेत्वधिकरणे गगने सत्वात् तादृशाभावीयप्रतियोगितायाञ्च वाच्यत्वत्वावच्छिन्नावच्छेदकतानिरूपितत्व-स्वरूपसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वयोर्द्वयोः सत्वादतो 'यादृशप्रतियोगित्वाश्रयभिनत्वमुपेक्ष्य 'यादृशप्रतियोगितावच्छेदकानधिकरणत्वं' 'हेत्वधिकरणे' निवेशितमिति दिक् ।
ननुवृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकत्वस्य
सर्वसम्मतत्वं कथमङ्गीकर्त्तव्यमित्यत आह- - चैत्रेति । तथा च 'चैत्रो न पचती' त्यादावनुकूलत्वसम्बन्धेन पाकविशिष्टकृत्यभाववश्चैत्र इत्यन्वयबोधस्यानुभविकतया निरुक्ताभावोचकृति निष्टप्रतियोगितानिरूपित पाकनिष्ठावच्छेदकताया वृत्यनियामकानुकूलत्वसम्ब न्धावच्छिन्नतायां विवादाभावेन वृत्त्यनियामकसम्बन्धावच्छिन्नाऽपि प्रतियोगितावच्छेदकता सर्वसम्मतैवेति भावः ।
"