________________
विवृति-दीपिकालङ्कृता।
२२१ दीधितिः -नधिकरणहेतुमनिष्ठाभावप्रतियोगितासामान्ये,
जागदीशी दकावच्छिन्नासम्बन्धित्वं हेतुमतस्तादृशप्रतियोगितासामान्य इत्यर्थः ।
तथा च संयोगादिना घटाद्यभावमादायैव 'घटवान् महाकालत्वा'दित्यत्र लक्षणसङ्गतिः।
घटाभावप्रतियोगितायां धूमत्वावच्छिन्नत्व-संयोगसम्बन्धावच्छिन्नत्वोभयाभावसत्त्वेन 'धूमादेः संयोगेन वह्नयादिव्यापकत्वापत्तिवारणाय-सामान्येति । तथा च,-धूमनिष्ठतादृशप्रतियोगितायामेव तदुभयसत्त्वाददोषः।
विवृतिः त्वावच्छिन्नत्वसत्त्वेऽपि साध्यतावच्छेदकसंयोगसम्बन्धावच्छिन्नत्वविरहेणोभयाभावस्य विद्यमानत्वात्, __नतु संयोगेन धूमादेवयादिव्यापकत्व-संयोगेन धूमानधिकरणाऽयोगोलकवृत्तिसंयोगावच्छिन्नधूमाभावप्रतियोगितायां धूमत्वावच्छिन्नत्व-संयोगसम्बन्धा. वच्छिन्नत्वयोर्द्वयोः सत्त्वात् । ___ अन्यत्र सर्वत्रैवोक्तरीत्या सद्धेतुस्थले साध्यस्य हेतुव्यापकत्वं, असद्धेतस्थले च साध्यस्य हेवव्यापकत्वं स्वयमूहनीयम् ।
'घटवान्महाकालत्वा'दित्यत्र लक्षणसमन्वयप्रकारं प्रदर्शयति-तथा चेति । निरुक्तलक्षणकरणे चेत्यर्थः । संयोगादिनेति । आदिपदात्समवायपरिग्रहः । तथा च संयोगेन घटत्वावच्छिन्नानधिकरणमहाकालवृत्तिसंयोगावच्छिन्नघटाभावप्रतियोगितायां,-साध्यतावच्छेदकीभूतघटत्वावच्छिन्नत्वसत्त्वेऽपि साध्यतावच्छेदककालिक. सम्बन्धावच्छिन्नत्वाभावेनोभयाभावस्याक्षततया-तादृशकालिकसम्बन्धेन घटत्वा. ऽवच्छिन्नस्य महाकालत्वव्यापकत्वाल्लक्षणसङ्गतिरित्यर्थः ।
'सामान्य'पदव्यावृत्तिमाह,-घटाभावप्रतियोगितायामिति । संयोगेन घटत्वावच्छिन्नानधिकरणहेत्वधिकरणवृत्तिघटाभावप्रतियोगितायामित्यर्थः । सामान्य'. पदोपादानात्तादृशव्यापकत्वापत्तिं वारयति,-तथा चेति । धूमनिष्ठतादृशप्रतियोगितायां = प्रतियोगितावच्छेदकसम्बन्धेन धूमत्वावच्छिन्नानधिकरणहेत्वधिकरणाऽयोगोलकवृत्त्यभावीयप्रतियोगितासामान्यान्तर्गतायां धूमनिष्ठप्रतियोगितायाम्, प्रदोष इति । न धूमादेवह्वयादिव्यापकत्वापत्तिरित्यर्थः ।
१. 'धूमत्वादिना संयोगेने'ति लिखितपुस्तकपाठः ।