________________
२२२
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः यत्सम्बन्धावच्छिन्नत्व, यद्धर्मावच्छिन्नत्वोभयाभावः,
__जागदीशी संयत्सम्बन्धेति ।-समवायिनः संयोगेन साध्यतायां घटत्वादि. हेतावव्याप्तिः, साधनवनिष्ठस्य समवायेन संयोगिसामान्याभावस्य प्रतियोगितायां-संयोग-समवायोभयावच्छेद्यतासत्त्वादतो 'धर्म-सम्बन्ध'योरुपादानं,
विवृतिः ननु साध्यतावच्छेदकताया धर्मे, सम्बन्धे च विद्यमानतया, तादृशप्रतियोगितासामान्ये,-साध्यतावच्छेदकावच्छिन्नत्वरूपयदवच्छिन्नत्वाभाव एव निवेश्यतां, किं तादृशोभयाभावनिवेशेन ?
न च समवायेन वयभावप्रतियोगितायां साध्यतावच्छेदकवह्नित्वावच्छिन्नत्वाऽसत्त्वावह्निमान्ध्रमादित्यत्राव्याप्तिरिति वाच्यम्। साध्यतावच्छेदकताश्रयीभूतं यद्यत् तावदवच्छिन्नत्वाभावस्य विवक्षणीयत्वान्निरुक्तप्रतियोगितायां तथाविधसंयोगावच्छिन्नत्वविरहेण तावदवच्छिन्नत्वाभावस्यानपायादित्यत आह-समवायिन इति।
घटत्वादिहेताविति । हेत्वधिकरणे घटे समवायिनो द्रव्यान्तरस्य साध्यी. भूतस्य संयोगेन सत्त्वात्सद्धतावित्यर्थः ।
अव्याप्तिमुपपादयति-साधनवनिष्ठेति । तथा च समवायेन संयोगित्वावच्छिन्नानधिकरणे घटे वर्तमानस्य समवायेन संयोग्यभावस्य, प्रतियोगितायां संयो. गिनिष्ठायां,-साध्यतावच्छेदकताश्रयसमवाय-संयोगोभयावच्छिन्नतया, हेतुसमानाधिकरणाभावीयप्रतियोगितासामान्ये,- साध्यतावच्छेदकावच्छिन्नत्वाऽभावविरहेण समवायित्वावच्छिन्नस्य संयोगेन घटत्वव्यापकत्वानुपपत्तिरतो 'धर्म-सम्बन्ध'योरुभयोरुपादानमित्यर्थः ।
न चैकतरोपादानादेवोक्ताव्याप्तिवारणसम्भवे द्वयोरुपादानं व्यर्थमिति वाच्यम् । समवायिनः समवायेन साध्यतायां घटत्वादिहेती,-समवायेन घटाद्यभावमादायाऽव्याप्तिवारणार्थ 'यद,'त्यादेः, संयोगिनः संयोगेन साध्यतायां धूमादिहेतौ समवा. येन संयोग्यभावमादायाव्याप्तिवारणार्थञ्च यत्सम्बन्धे'त्यादेरप्यवश्यं निवेशनीयत्वात् । __ अत्रेदं चिन्त्यते-केवलसमवायायेकैकनिष्ठावच्छेदकताया ऐक्यासमवायमा. दाय तादृशोभयस्य सत्तायाः सम्पादयितुमशक्यत्वादव्यातेरसम्भवादिदसङ्गतमिति।