________________
२२०
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः "स्वरूपसम्बन्धेन गगनादेवत्तिमत्त्वे तु,-निरुक्तप्रतियोग्य
जागदीशी कालस्य जगदाधारत्वप्रवादमनुमृत्याह,-स्वरूपसम्बन्धेनेति । कालिकविशेषणतयेत्यर्थः । गगनादेरवृत्तित्वप्रवादस्तु संयोग-समवायपरः, __तथा चोक्तप्रणाल्याऽपि गगनाभावो न प्रतियोगिव्यधिकरण इति,'घटवान् महाकालत्वा'दित्यादावव्याप्तिस्तदवस्थैवेति भावः । निरुक्तेति । प्रतियोगितावच्छेदक-सम्बन्धेन यादृश-प्रतियोगितावच्छे
विटतिः दीधितिकृता निरुक्तक्रमेण प्रतियोगिवैयधिकरण्यस्य विवक्षणोयतया,-तन्मते नानुपपत्तिगन्धोऽपि, न च विशिष्टरूपेण संसर्गताया अवश्यं स्वीकरणीयत्वमिति'वाच्यं, "प्रमाणोभावात् , एवं-निरुक्तसाध्यतावच्छेदकसम्बन्धत्वघटितोभयाभावप्रतियोगिता. वच्छेदककोटौ-यादृशप्रतियोगित्वादेरनिवेशनीयतया लाघवसम्भवेऽपि-अनुयोगितावच्छेदककोटौ तस्य निवेशनीयतया,-दीधितिकारोक्तोभयाभावघटितनिरुक्त्यपेक्षया लाघवानवकाशादिति ।
कालस्येति । गगनादेः कालिकेन महाकालावृत्तित्वस्य जगदाधारत्वप्रवादो न सम्भवतीत्याशयः। ___ नन्वेवं विभूनामटत्तित्वप्रवादो व्याहन्येतेत्यत आह-गगनादेरिति । तथा च समवायादिनैव सम्बन्धेन गगनादेरवृत्तित्वं, न तु कालिकेनेति भावः ।
अव्याप्तिरिति । तथा च साध्यतावच्छेदककालिकसम्बन्धसामान्ये,गगनत्वावच्छिन्नप्रतियोगिकत्व,-महाकालानुयोगिकत्वयोर्द्वयोः सत्त्वेन गगनाभावस्यापि प्रतियोगिवैयधिकरण्यासम्भवाद्धटवान्महाकालत्वादित्यत्राव्याप्तिरशक्यपरिहारैवेति भावः।
प्रतियोमितेति । प्रतियोगितावच्छेदकसम्बन्धेन यादृशप्रतियोगितावच्छे दका. -वच्छिन्नासम्बन्धित्वं हेतुमतस्तादृशप्रतियोगितासामान्ये,-साध्यतावच्छेदकीभूत. यद्धर्मावच्छिन्नत्व,-साध्यतावच्छेदकीभूतयत्सम्बन्धावच्छिन्नस्वोभयाभावस्तेन सम्ब. न्धेन तद्धर्मावच्छिन्नो हेतुव्यापकस्तद्वयापकसामानाधिकरण्यञ्च हेतौ 'व्याप्ति'रिति पर्यवसितार्थः । ___ भवति हि-संयोगेन वयादे—मादिव्यापकत्वं, समवायेन वह्नित्वावच्छिन्नाऽनधिकरणहेत्वधिकरणपर्वतादिवृत्तिसमवायावच्छिन्नवह्वयभावप्रतियोगितायां,-वहि.