________________
विवृति-दीपिकालङ्कता।
२१६
जागदीशी 'कालो घटवान् महाकालत्वा' दित्यादौ, कालिकसम्बन्धावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेन-पटत्वावच्छिन्नाधिकरणत्वसामान्याभावस्यैव हेतुमति सत्त्वेन-पटत्वावच्छिन्नाभावस्यैव निरुक्तप्रतियोगिव्यधिकरणस्य सुलभत्वादिति ध्येयम् ।
एवं-यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकसम्बन्धसामान्ये,साध्यतावच्छेदकसम्बन्धत्व-हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसम्बन्धत्वोभयाभावः,-ताशप्रतियोगिता कथं नोक्तेति चिन्तनीयम् ।।१९।।
विरतिः -निरुक्तति । उक्तविवक्षया 'घटवान्महाकालत्वा'दित्यत्राव्याप्ति वारयति,-'कालो घटवानिति।
प्रतियोगितावच्छेदककोटौ लाघवमनुसृत्याह-एवमिति ।
यादृशेति । 'वह्निमान्धूमा'दित्यादौ वह्नित्वावच्छिन्नप्रतियोगिकसम्बन्ध सामान्यान्तर्गते संयोगे साध्यतावच्छेदकसंयोगसम्बन्धख-हेत्वधिकरणपर्वताद्य. नुयोगिकत्वयोर्द्वयोः सत्त्वेन वयभावस्य लक्षणाघटकत्वाइटाभावमादाय लक्षणसमन्वयः, 'धूमवान्वढे रित्यत्र धूमत्वावच्छिन्नप्रतियोगिकसम्बन्धसामान्य एवायो. गोलकानुयोगिकत्वविरहेणोभयाभावस्य सत्त्वान्न तत्र लक्षणसमन्वयः ।
'घटवान्महाकालत्वा'दित्यत्र तु,-गगनत्वावच्छिन्नप्रतियोगिकतादात्म्ये कालिकसम्बन्धत्व,-महाकालानुयोगिकत्वयोरुभयोरभावसत्वाद्गनाभावमादायैव लक्षणसमन्वयः ।
न चातिलाघवात्साध्यतावच्छेदकसम्बन्धत्वविशिष्टहेत्वधिकरणयत्किञ्चिद्व्यक्त्यनुयोगिकत्वाभाव एव विवक्ष्यतां, कालिकसम्बन्धत्वविशिष्टमहाकालानुयोगिकत्वस्य कालिकसम्बन्धे प्रसिद्धस्य गगनत्वावच्छिन्नप्रतियोगिकतादात्म्येऽभावसत्त्वादेव गगनाभावमादाय 'घटवान्महाकालत्वा'दित्यत्र लक्षणसमन्वयसम्भवादिति वाच्यम्,
-'संयोगी गुण-कर्मान्यत्वा'दित्यत्रातिव्याप्त्यापत्तेः-साध्यतावच्छेदकसमवाय. सम्बन्धत्वविशिष्टसामान्याद्यनुयोगिकसम्बन्धत्वाप्रसिद्धया 'यत्किञ्चिद्धत्वधिकरण' पदेन सामान्यादेर्ध मशक्यत्वात् , __द्रव्यस्य तथात्वे तु-समवायसम्बन्धत्वविशिष्टस्य तदनुयोगिकसम्बन्धत्वस्य संयोगत्वावच्छिन्नप्रतियोगिकसम्बन्धसामान्यान्तर्गते समवायेऽभावविरहेण संयोगाभावस्य लक्षणाघटकत्वात् ।। - इदमत्रावधेयम्-निरुक्ताधिकरणतानिरूपितत्वेन संसर्गतामनभ्युपगत्यैव