________________
२१८
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी दायापि प्रसिद्धयसम्भवादिति वाच्यम् ; तादृशसम्बन्धेन घटादेाप्यवृत्तितया तत्साध्यके प्रतियोगिवैयधिकरण्यस्याप्रवेशादिति ध्येयम् ।
[के' चित्तु-"घटनिरूपितविषयितात्वेन घटस्य सम्बन्धत्वं स्वीक्रियते, न तु विषयितात्वेनेति पटनिष्ठतादृशप्रतियोगिताकत्वमादायैव नाव्याप्तिः । ___नवीनास्तु-"विषयितात्वेनैव सम्बन्धता, किन्तु निरुक्त-प्रतियोगिकत्वहेत्वधिकरणीभूतयत्किञ्चिद्वथक्त्यनुयोगिकत्व-साध्यनिरूपितत्वैतत्रितयाऽभावघटितत्वेन न कोऽपि दोषः सम्भवतीति-"वदन्ति ]
अत्र ब्रूमः,-साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्याधिकरणतानिरूपितस्वरूपसम्बन्धेन,- यदभाव-प्रतियोगितावच्छेदकावछिन्नाधि. करणतासामान्याभाववत्त्वं हेतुमतस्तदभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षणेनैव सामञ्जस्ये,-निरुक्त प्रतियोगिकत्वे'त्यादिखण्डशः प्रसिद्धिर्विफला,
वितिः समाधत्ते-ताशसम्बन्धेनेति । न च व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताघटिततया विषयितासम्बन्धेन वस्तु. मात्रस्यैव नित्यज्ञाने सत्त्वेन,-तत्सम्बन्धावच्छिन्नाभावाऽप्रसिद्धया व्याप्यटत्तिसाध्यक. लक्षणस्याप्यव्याप्तिरिति वाच्यम् । 'साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता' पदेन साध्यतावच्छेदकसंसर्गातिरिक्तसम्बन्धावच्छिन्नत्व- साध्यतावच्छेदकव्या. पकत्वोभयाभाववत्प्रतियोगिताया एव विवक्षितत्वात् , तथा च समवायादिना पटाद्यभावमादायैव लक्षणसमन्वयानाव्याप्तिरिति भावः।।
दीधितिकारमाक्षिपति-पत्र ब्रम इति । निरुक्तरीत्या प्रतियोगिवैयधिकरण्यविवक्षणे प्रयोजनाभावं बम इत्यर्थः । साध्यतावच्छेदकेति । तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणताप्रतियोगिकस्वरूपसम्बन्धेन यादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववत्त्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्य 'व्याप्तित्व'विवक्षयैव सामञ्जस्य इत्यर्थः ।
अत्र 'सामान्य'पदव्यावृत्तिः पूर्ववत् । गगनाभावस्य निरुक्तरीत्या प्रतियोगिवैयधिकरण्यप्रसिद्धिर्विफलेत्याह१. [ ] एतदन्तर्गतः पाठो लिखिते न दृश्यते ।