________________
विवृति-दीपिकालङ्कता।
२१७
Parva
जागदीशी नाभावस्य लक्षणाघटकत्वान्नाव्याप्तिः, अत एवाग्रे,-'वह्नि-धूमोभयवान वहेरित्यादावतिव्याप्तिदास्यते।
न च वह्नि-धूमोभयत्वावच्छिन्नप्रकारित्वादावेव तादृशोभयत्वावच्छिनप्रतियोगिकसम्बन्धत्वप्रसिद्धिसम्भवः,+ प्राचां मते-प्रकारित्वादेः सम्बन्धत्वाभावात् , विशिष्टधीनियामकस्यैव तथात्वादिति ध्येयम् ।
न चैवमपि 'घटवान्नित्यज्ञानत्वा'दित्यत्राऽव्याप्तिः, विषयितासम्बन्धे गगनीयत्व,-नित्यज्ञानानुयोगिकत्वोभयसत्त्वेन ['गगनत्वेन] गगनाभावमा
वितिः ऽपरधर्मावच्छिन्नानुयोगिकत्वनियमेन, नाव्याप्तिरिति । तथा च वह्नि-धूमोभय. त्वावच्छिनप्रतियोगिकसम्बन्धाप्रसिद्धया,-'यादृशप्रतियोगितावच्छेदक'पदेन ताहशोभयत्वस्य धर्तमशक्यतया, 'यादृशप्रतियोगितावच्छेदक'पदेन घटत्वादिकमादाय न 'वह्नि-धूमोभयवान् धूमादित्यत्राव्याप्तिरित्यर्थः ।
अत एवेति । उभयत्वावच्छिन्नप्रतियोगिकत्वस्याप्रसिद्धत्वादेवेत्यर्थः । तथा च तुल्ययुक्त्या 'यादृशप्रतियोगितावच्छेदक' पदेन घटत्वादिकमादाय 'वह्नि-धूमोभ. यवान्वढेरित्यत्रातिव्याप्तिरग्रे दास्यत एवेति भावः।
ननु 'तादृशोभयविषयकज्ञानस्य सर्वसम्मततया ज्ञाननिष्ठप्रकारितात्मकसम्बन्धे उभयत्वावच्छिन्नप्रतियोगिकत्वं प्रसिद्धमेव, तथा चोभयसाध्यकसद्धेतावव्याप्तिः, नातिव्याप्तिश्चोभयसाध्यकव्यभिचारिणीत्याशङ्कय समाधत्ते-प्राचामिति ।
प्रकारितायां संसर्गत्वाऽभावे बीजमाह-विशिष्टधीति । तथा च तन्मते प्रकारितासम्बन्धेन विशिष्टबुद्धयनुत्पादेन संसर्गत्वव्यापकविशिष्टधीजनकत्वाभावस्य प्रकारितायां सत्त्वेन संसर्गत्वाभावोऽपि तत्र सिद्ध एवेति ध्येयम् ।
शङ्कते-न चैवमपोति । वाच्यमित्यनेनान्वयः । एवमपि = 'घटवान् महा. कालत्वा'दित्यत्र गगनाभावमादायाव्याप्तिवारणेऽपि, नित्यज्ञानत्वादिति। 'नित्य'. पदं सद्धेतुत्वरक्षायै, अन्यथा ज्ञानत्वस्य घटाविषयकेऽपि,-ज्ञाने सत्त्वेन, तत्र घटस्य विषयितासम्बन्धेनाभावात्तस्य व्यभिचारित्वं स्यादिति भावः । __अव्याप्तिं सङ्गमयति-विषयितेति । 'गगनाभावमादायापी'त्यपिनाऽन्य. पदार्थाभावस्याप्रसिद्धत्वमस्त्येवेति सूचितम् । न च नित्यज्ञानान्यत्वविशिष्टपटाद्यभावमादायैव लक्षणसमन्वय इति वाच्यम् , तस्यापि नित्यज्ञाने विषयितया सत्त्वाऽभ्युपगमात् , अन्यथा नित्यज्ञानस्य सर्वविषयकत्वहान्यापत्तेरिति ध्येयम् ।
१. अयं पाठः काशीमुद्रिते. लिखिते च न दृश्यते ।