________________
सिद्धान्त - लक्षण - जागदोशी ।
जगदीशी
ऽयोगोल कानुयोगिकत्वाभावेन वह्नि- धूमोभयत्वावच्छिन्नाभाव मादायातिव्याप्त्यसम्भवात्,
- तथाऽपि साध्य-साधनभेदेन व्याप्तेर्भेदाद्वयासज्यवृत्तिधर्मेण साध्यतायां 'निरुक्त' पदमपहाय - वादृशप्रतियोगिताश्रयप्रतियोगि कत्वघटितस्यैव प्रवेशान्नोक्तस्थलाऽव्याप्तिः ।
२१६
―
न चैवमुभयत्वेन साध्यतायां व्यभिचारिण्य तिव्याप्तिस्तदनस्यैव स्यात्, 'अत एवेत्यादिना ' वह्नि धूमो भयवान् वहे 'रित्यादौ ग्रन्थकृतैवा तद्दोषस्य वक्ष्यमाणत्वादिति ।
वस्तुतः - सम्बन्धमात्रस्यैकप्रतियोगिकत्वापरानुयोगिकत्वनियमेन वहिधूमोभयत्वावच्छिन्नप्रतियोगिक सम्बन्धत्वाप्रसिद्ध्यैव, —तदुभयत्वावच्छि
विवृतिः
निरुक्क प्रतियोगिकत्वविवक्षणे वक्ष्यमाणा 'वह्नि धूमोभयवान्वह्ने' रित्यत्रातिव्याप्तिर्न सङ्गच्छते, 'वह्नि धूमोभयवान् पर्वतादि' रित्याकारकप्रमाजनकसंयोगविषयत्वरूपतादृशोभयत्वावच्छिन्नप्रतियोगिकत्वं यत्र संयोगे, तत्र हेत्वधिकरणाऽयोगोलकानुयोगिकत्वविरहेणोभयाभावस्याक्षततया साध्याभावस्य लक्षणघटकत्वादतो निरुक्तत्या तादृशप्रतियोगिकत्वं न वाच्यमित्याशयः ।
'यद्यपी त्यस्य समाधानमाह - तथापीति । व्यासज्यवृत्तिधर्मेण = एकत्वानवच्छिन्नपर्याप्तिकधर्मेण, प्रतियोगित्वाश्रय प्रतियोगिकत्व विवक्षणे नोक्तस्थले. ऽतिव्याप्तिः सम्भवतीति तु प्रागेव प्रदर्शितम् ।
ननु व्यासज्यवृत्तिधर्मावच्छिन्नसाध्यकस्थले यदि प्रतियोगित्वाश्रयप्रतियोगिकत्वमात्रं निवेश्यते, तदा, 'वह्नि धूमोभयवान् वह्ने' रित्यत्रातिव्याप्तिः, संयोगसामान्ये तादृशोभयाभावप्रतियोगित्वाश्रयवह्निप्रतियोगिकत्व - हेत्वधिकरणायो गोलकानुयोगिकत्वयोरुभयोः सत्त्वेन, साध्याभावस्य लक्षणाघटकत्वादित्याशङ्कय, समाधत्ते - - तद्दोषस्येति । तथा चोक्तस्थलेऽतिव्याप्तिरत्र लक्षणेऽस्त्येवेति भावः ।
नन्वनुगतव्याप्यत्वव्यवहारसंपादनाय लक्ष्यभेदेनापि लक्षणस्यैक्यमवश्यमङ्गीकर्त्तव्यम्, अन्यथा लक्षणस्य नानात्वे तादृशव्यवहारो न स्यादित्युक्तोभयत्वेन रूपेण साध्यतायामव्याप्तिरस्त्येवेत्यत आह-वस्तुत इति ।
एक प्रतियोगिकत्वाऽपरानुयोगिकत्वनियमेन = एकधर्मावच्छिन्नप्रतियोगिकत्वा