________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
तथा च साध्यतावच्छेदकसम्बन्धसामान्ये, — यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगित्व हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगि - कत्वसामान्योभयाभावस्तादृशप्रतियोगितानवच्छेद की भूतसाध्यतावच्छेद - कावच्छिन्नसामानाधिकरण्यं व्याप्तिरित्यर्थः ।
'सम्बन्धसामान्ये' इत्युक्तौ — कालिकसम्बन्धे धूमप्रतियोगिकत्वाऽयःपिण्डानुयोगिकत्वोभयसत्त्वा'द्धमवान् वह्नेः' इत्यादावतिव्याप्तिरतः, - " साध्यतावच्छेदके" - ति ।
समवायिनः संयोगेन साध्यतायां 'जातिमत्त्वा'दावतिव्याप्तिः, साध्यतावच्छेदकीभूतसमवायात्मकधर्मे, समवायित्वावच्छिन्न प्रतियोगिकत्त्र, — हेत्वधिकरण— गुणाद्यनुयोगिकत्वोभयसत्त्वेन, - साध्याभावस्य लक्षणाघटकत्वादतः - - 'सम्बन्ध'-पदं,
-
२०३
विवृतिः
वान् गगनाभावत्वा' दित्यत्राव्याप्तिः, तादृशविशिष्ट गगनाभावस्य कालिकादिनाऽधिकरणत्वस्यानभ्युपगमादित्यस्मद्गुरुचरणाः ।
व्याप्तिरित्यर्थ इति । तथा च 'वह्निमान्धूमा' दित्यत्र साध्यतावच्छेदक संयोगसम्बन्धे,—घटत्वाद्यवच्छिन्नप्रतियोगिकत्वसत्त्वेऽपि हेत्वधिकरणपर्वतानुयोगिकत्वविरहेण घटाद्यभावस्य लक्षणघटकतया तदीयप्रतियोगितानवच्छेदकत्वस्य वह्निवे
सवालक्षणसमन्वयः ।
'धूमावान्व' रित्यत्र तु संयोगे धूमप्रतियोगिकत्वसत्त्वेऽपि यत्किञ्चिद्ध त्वधिकरणाsयःपिण्डानुयोगिकत्वविरहेण धूमाभाव एव लक्षण घटक इति, न कोऽपि दोष इत्याशयः । सम्बन्धे साध्यतावच्छेदकत्वाभिधान प्रयोजनमाह - सम्बन्धसामान्य इत्युक्ताविति ।
श्रतिव्याप्तिरिति । धूमाभावस्य लक्षणाघटकतया गगनाभावमादायातिव्याप्तिरिति भावः ।
'सम्बन्ध' पदव्यावृत्तिमाह- समवायिन इति । जातिमत्त्वाधिकरणे गुणादौ संयोगेन कस्याप्य सत्त्वेन निरुक्तहेतोर्व्यभिचारित्वं बोध्यम् । श्रतिव्याप्तिरिति । अवच्छेदको हि, – धर्मः, सम्बन्धश्च भवति, तथा च साध्यतावच्छेदकसामान्ये- ताह • शोभयाभावविवक्षणे साध्यतावच्छेदकसामान्यान्तर्गतसमवायरूपसाध्यतावच्छेदकधर्मे, - समवाय्यभावप्रतियोगितावच्छेदकसमवायित्वावच्छिन्नस्य गुणत्वादेः प्रतियोगिकत्वस्य, यत्किञ्चित्वधिकरणगुणानुयोगिकत्वस्य च द्वयोः सत्त्वेन,- -समवाय्य. भावस्य लक्षणाघटकत्वात्संयोगेन समवायिसाध्यकजातिमत्त्व हेतावतिव्याप्तिरित्यर्थः ।