________________
२०२
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः साध्यतावच्छेदकसम्बन्धसामान्ये,-निरुक्तप्रतियोगिपतियोगिकत्व,- हेत्वधिकरणीभूतयत्किश्चिद्यक्त्यनुयोगिकत्वसामान्योभयाभावस्य विवक्षितत्वात् ॥१८॥
जागदीशी तादात्म्येन तथाविधानधिकरणत्वसम्भवेऽपि 'दधित्वविशिष्टप्रमेयवान् 'स्थूलदधित्वा' दित्यादावव्याप्तेरिति-प्राहुः ।
तादृशसम्बन्धसामान्य इति । अस्य पूर्ववदर्थों बोध्यः। कचित्साध्यतावच्छेदकसम्बन्ध सामान्ये' इत्येव पाठः । * विवक्षितत्वादिति । अभावान्तमूलग्रन्थेनेत्यादिः; .
विवृतिः तथाविधानधिकरणत्वसम्भवेऽपि = तादात्म्येन साध्यतावच्छेदकावच्छिन्नासम्बन्धित्वसम्भवेऽपि । सम्बन्धित्वनिवेशस्य प्रयोजनान्तरविरहेऽप्युक्ताव्याप्तिवारणार्थमेव तस्यावश्यकत्वमित्यवधेयम् । दधित्वविशिष्टेति । अत्र दधित्ववैशिष्ट्यंसामानाधिकरण्यसम्बन्धेन, सामानाधिकरण्यञ्च-समवायेन दधित्वाधिकरणे समवायावच्छिन्नवृत्तित्वं, तादृशप्रमेयञ्च त्रसरेण्वादिस्वरूपं, तस्य च तादात्म्यसम्बन्धेन साध्यत्वं बोध्यम् । ___ अत एव हेतौ 'स्थूल'पदमपि व्यभिचारवारकतया सार्थकम् , अन्यथा दधित्वाधिकरणे द्वथणुके तादात्म्येन त्रसरेण्वादिरूपसाध्यस्यासत्त्वेन हेतोय॑भिचारित्वं स्यादिति ध्येयम् । ___ न च दध्यन्तरानुयोगिकसमवायेन दधित्वविशिष्टप्रमेयस्यानधिकरणताया हेत्वधिकरणे सत्वात्कथमव्याप्तिरिति वाच्यम् , तद्दधिवृत्तित्वविशिष्टदनः साध्यत्वे तद्वयक्तित्वहेतौ तथाप्यव्याप्तेर्वज्रलेपत्वात् , विषयितायाः संसर्गत्वानभ्युपगमेन तेन सम्बन्धेनापि तद्दध्यनधिकरणत्वस्य हेतुमत्यसम्भवात् । ___यत्त-"विषयितायाः संसर्गत्वाभ्युपगमेऽपि ज्ञान ज्ञानत्वान्यतरस्य समवायेन साध्यत्वे ज्ञानत्वहेतावव्याप्तिः। केनापि सम्बन्धेन साध्यानधिकरणत्वस्य हेतुमत्यसम्भवादिति-" मतं,
-तत्तुच्छं, दिक्कृतविशेषणतासम्बन्धेन तादृशसाध्याधिकरणत्वस्य हेतुमति ज्ञाने सम्भवेनाव्यप्त्यनवकाशात् ।
वस्तुतो विषयित्वादेः संसर्गत्वानभ्युपगमे 'गगनाभाववृत्तित्वविशिष्टगगनाभाव१ अन्त्यावयविभिन्ने'ति कचिदाधकः पाठो लभ्यते, स च न सम्प्रदायानुमतः ।