________________
विवृति-दीपिकालङ्कता।
२०१ जागदीशी -तथा च 'घटवान् महाकालत्वा' दित्यादौ समवायेन घटाद्यभावो. ऽपि प्रतियोगिव्यधिकरणः सम्भवतीति वाच्यम् ;
'घटवृत्तित्वविशिष्टद्रव्यत्ववान् घटत्वा'दित्यादावव्याप्तेः,
-केनापि सम्बन्धेन हेतुमतः साध्यतावच्छेदकावच्छिन्नानधिकरणत्वासम्भवात् ,
विरतिः धिकरणं तत्तत्सम्बन्धान्यसाध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावछिन्ना. ऽधिकरणनिरूपितवृत्तित्वं हेतौ 'व्याप्ति'रित्यर्थः ।
'वह्निमान्धूमादित्यादौ समवायादिना वह्वयनधिकरणं धूमाधिकरणमितिसमवायान्यसाध्यतावच्छेदकसंयोगसम्बन्धेन वह्विसामानाधिकरण्यमादाय लक्षणसमन्वयः।
'यद्यदित्यनुक्तौ-'धूमवान्वद्धेरित्यत्रातिव्याप्तिः। समवायेन धूमानधिकरण. त्वस्य हेतुभूतवह्वयधिकरणे सत्त्वात् ।
तथाऽभिधाने च यावदन्तर्गतसंयोगेनापि धूमानधिकरणत्वस्य हेत्वधिकरणे सत्वात्तदन्यसाध्यतावच्छेदकसम्बन्धाप्रसिधे नातिव्याप्तिः। घटाभावोऽपीति । तथा च समवायेन घटानधिकरणत्वस्य महाकाले वर्तमानस्वात्समवायान्य. साध्यतावच्छेदककालिकसम्बन्धेन घटत्वावच्छिन्नसामानाधिकरण्यमादायैव 'घटवान्महाकालत्वा'दित्यत्र लक्षणसमन्वय इति भावः।
न चोक्तलक्षणस्याऽभावाघटितत्वेन कथं घटाभावोपी'त्यभिधानं सङ्गच्छत इतिबाच्यम् । स्वप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणको योऽभावस्तदीयप्रतियोगितानवच्छेदकसाध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्यैव व्याप्तित्वाभिप्रायेण तथाभिधानस्य सङ्गमनीयत्वात् , स्वं = साध्यभाव इति वदन्ति ।
द्रव्यस्वमात्रस्य साध्यत्वे पटादिनिरूपितसमवायसम्बन्धेन द्रव्यत्वानधिकरणत्वस्य हेतुमति घटे सम्भवेनाव्याप्त्यसम्भवा रत्तित्वविशिष्टे'त्युक्तम् । न चैवं घटानुयोगिकसमवायेनापि घटवृत्तित्वविशिष्टद्रव्यत्वानधिकरणताया हेतुमति घटान्तरे सत्त्वात्कथमव्याप्तिरिति वाच्यम् , तहटटत्तित्वविशिष्टद्रव्यत्वसाध्यक्तद्वयक्तित्वहेताचेवाव्यातेरभिप्रेतत्वादिति ध्येयम् ।