________________
१६४
सिद्धान्त - लक्षण - जागदोशी ।
जगदीशी
इदव विशिष्टस्यानतिरिक्तत्वं, विशिष्टधर्मावच्छिन्नाधेयत्वस्यातिरिक्तत्वमित्यभ्युपेत्य,
विवृतिः
प्रथमं विशिष्टं, न मनोवृत्ति, द्वितीयञ्च न गुणवृत्तीत्यादिरीत्या न्वितमित्यर्थः ।
तथा च यदभावप्रतियोगित्वाश्रय सामान्यं, – यत्किञ्चित्वधिकरणे साध्यतावच्छेदकसम्बन्धेनावर्त्तमानं, - तदभावप्रतियोगितानवच्छेदकत्वविवक्षणे, -भूतत्वमूर्त्तत्वोभयाभावप्रतियोगित्वाश्रयस्य मूर्त्तत्वस्य मनसि सत्त्वेन तदभावस्य लक्षणा • Sघटकत्वादभावान्तरमादाय 'भूतत्व - मूर्त्तत्वोभयवान्मूर्त्तत्वादित्यत्रातिव्याप्तिः,
एवं - गुण-कर्मान्यत्वविशिष्टसत्ताभावप्रतियोगित्वाश्रयीभूतायाः सत्ताया हेत्वधिकरणे गुणे वर्त्तमानतया, -गुण- कर्मान्यत्वविशिष्टसत्ताभावस्यापि लक्षणाऽघटकतया 'विशिष्टसत्तावान् जातेरित्यत्राऽतिव्याप्तिरतः, -स्वप्रतियोगितावच्छेदकावच्छिन्नस्यैव trafaणावृत्तित्वं विवक्षणीयं तथा सति तादृशोभयाभावप्रतियोगितावच्छेदकावच्छिन्नस्य भूतत्व- मूर्त्तत्वोभयस्य मनस्यसत्त्वेन - विशिष्टसत्ताऽभावप्रतियोगितावच्छेदकावच्छिन्नाया विशिष्टसत्तायाश्च गुणाद्यवृत्तित्वेन,त्वान्नातिव्याप्तिरिति भावः ।
साध्याभावस्थ लक्षण घटक
ननु भूतत्व-मूर्त्तत्वोभयस्य तादृशोभयाभावप्रतियोगित्वाश्रयशुद्धमूर्त्तत्वाद्भिन्नस्य सार्वभौम भूतत्वविशिष्टमूर्त्तत्वस्वरूपस्य मनस्यवर्त्तमानतया - विशिष्टसत्ताऽभावप्रतियोगित्वाश्रयीभूताया अपि शुद्धसत्तातो भिन्नाया विशिष्टसत्ताया, गुणाद्यवृत्तितया, - निरुक्तभूतत्व-मूर्त्तत्वो भयाभावस्य विशिष्टसत्ताभावस्य च लक्षणघटकत्व - सम्भवेन, - प्रतियोगितावच्छेदकावच्छिन्ने 'हेत्वधिकरणावृत्तित्व' विवक्षणमनर्थकम्, एवं विशिष्टसत्तात्वावच्छिन्नवृत्तित्वस्य शुद्धसत्तात्वावच्छिन्नवृत्तित्वाभिन्नतया, - सत्तात्वाद्यवच्छिन्ने गुणवृत्तित्वसत्वे विशिष्टसत्ताद्यभावप्रतियोगितावच्छेदकविशिष्टसत्तात्वा • easy गुणवृत्तित्वस्यावश्यं स्वीकरणीयतया, — प्रतियोगितावच्छेदकावच्छिन्नसामान्ये हेत्वधिकरणावृत्तित्वविवक्षणेऽपि उभयत्रातिव्याप्तिरस्त्येवेत्यत आहइदञ्चेति । निरुक्तातिव्याप्तिदानञ्चेत्यर्थः । विशिष्टस्य =भूतत्वविशिष्टमूर्त्तत्वस्य, गुण-कर्मान्यत्वविशिष्टसत्त्वस्य च अनतिरिक्तत्वं=शुद्धसत्तादितोऽनतिरिक्तत्वम्, एतेन, - प्रतियोगितावच्छेदकपर्यन्ताननुसरणेऽतिव्याप्तिरस्त्येवेति सूचितम् । विशिष्टधर्मावच्छिन्नाधेयत्वस्य = विशिष्टसत्तात्वाद्यवच्छिन्नाधेयत्वस्य, अतिरिक्तत्वं = शुद्धसत्तात्वावच्छिन्नाधेयत्वादितो भिन्नत्वम्, एतेन, - प्रतियोगितावच्छेदकावच्छिन्नपर्यन्तानुसरणे नातिव्याप्तिरिति - सूचितम् ।