________________
विवृति-दीपिकालङ्कृता।
दीधितिः -संयोगसामान्यन्तु न किञ्चिद्व्यावृत्तीति वाच्यम् । -विशिष्टस्यानतिरिक्तत्वात् ,
जागदीशी अन्यथा ['सार्वभौममते] उभयत्वस्यैकविशिष्टापरत्वरूपत्वे भूतत्व-मूर्त त्वोभय-गुणकर्मान्यत्वविशिष्ट-सत्त्वयोरतिरिक्ततया,-तयोः सहजत एव मनो-गुणाद्यवृत्तितया,- 'प्रतियोगितावच्छेदकविशिष्टे'त्यभिधानमसङ्गतं स्यादिति ध्येयम् । 'सामान्य'पदस्य फलमाह,-ॐ संयोगसामान्यन्त्विति है।
तथा च संयोगी द्रव्यत्वा'दित्यादावव्याप्तिवारणार्थमेव 'सामान्य'पद मिति भावः ।
* विशिष्टस्येति ।-विशिष्टनिरूपिताधेयत्वस्येत्यर्थः । तथा च 'विशिष्टसत्तावान् जाते'रित्यादावतिव्याप्तिरिति भावः ।
विटतिः अन्यथेति । विशिष्टस्य शुद्धानतिरिक्तत्व इत्यर्थः, सहजतः = प्रतियोगितावच्छेदकावच्छिन्नत्वानुपादानेऽपि, ___ 'संयोगसामान्यन्त्वि'त्यादिग्रन्थस्य भावमाह-तथा चेति । अव्याप्ति वारणार्थमेवेति । 'सामान्य पदानुपादाने,-'संयोगी द्रव्यत्वा'दित्यादौ हेत्वधिकरण रक्षादौ संयोगाभावप्रतियोगिनो जलादिवृत्तिसंयोगस्य,-वृक्षाऽत्तित्वेन साध्याऽभावस्य लक्षणघटकत्वादव्याप्तिरतस्तद्वारणाय-'सामान्य'-पदं ।
तदुपादाने तु,-संयोगाऽभावप्रतियोगिनः संयोगसामान्याऽन्तर्गत वृक्षरत्तिसंयोगादेर्टक्षाऽवृत्तित्वविरहेण नाऽव्याप्तिरिति भावः ।
विशिष्टनिरूपितेति । यथाश्रतविशिष्टस्यानतिरिक्तत्वार्थकत्वे प्रतियोगितावच्छेदकावच्छिन्नपर्यन्तानुसरणमसङ्गतं स्याद्विशिष्टसत्ताभावप्रतियोगित्वाश्रयीभूताया विशिष्टसत्ताया गुणाद्यत्तित्वादिति भावः ।
अतिव्याप्तिरिति । शुद्धसत्तात्वावच्छिन्ने गुणवृत्तित्वसत्त्वे विशिष्टसत्ताभावप्रतियोगितावच्छेदकविशिष्टसत्तात्वावच्छिन्नेऽपि गुणवृत्तित्वं निराबाधमेव,सत्तात्वावच्छिन्नवृत्तितातो विशिष्टसत्तात्वावच्छिन्नवृत्तिताया भेदविरहादिति-'विशिष्टसत्तावान् जाते'रित्यत्र साध्याभावस्य विशिष्टसत्ताभावस्य लक्षणाघटकत्वादतिव्याप्तिरित्यर्थः ।
१. 'सार्वभौममत' इति पाठो लिखितपुस्तके नास्ति । 'विशिष्टस्यातिरिक्तत्व' इति च कचिदधिकः पाठो लभ्यते ।