________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी -अन्यथोक्तप्रतीत्या खण्डकाल एव विशिष्टघटत्वावगाहने वस्तुमात्रस्यैव महाकालेऽसत्त्वप्रसङ्गात् , 'इदानीं' 'तदानी'मित्यादिप्रतीविव्यतिरेकेण महाकालविषयिण्याः प्रतीतेः स्वरसतः कुत्राप्यसत्त्वात् । । न चैवं खण्डकालस्याधिकरणत्वे मानाभावः,-'पटध्वंसविशिष्टः कालः पटवदन्य' इत्यादिप्रतीतेः प्रमात्वानुरोधेनैव खण्डकालस्यापि तथा. त्वादिति सिद्धान्तानुसारी पन्थाः ।
'अपरेतु-"महानसीयवह्नित्वेन,-वह्नि-घटोभयत्वेन वा,-अवच्छिन्नप्रतियोगिताकस्य धूमसामानाधिकरणाभावस्य प्रतियोगितावच्छेदकत्वं वह्नित्वेऽप्यस्तीत्यव्याप्तिभिया-ऽवश्यं साध्यतावच्छेदकत्वाऽघटको यः साध्य
विशतिः वस्तुमात्रस्य महाकालेऽसत्त्वे हेतुमाह-इदानीमिति । महाकालविषयिण्याः प्रतीतेः = 'महाकाले घटः', 'महाकालो घटवान्वे'त्यादिप्रतीतेः, स्वरसतः = स्वभा. वतः, कुत्रापि = कस्मिन्नपि समये, एतावता--'महाकालान्यत्वविशिष्टघटस्य महाकाले सत्त्वान्न महाकालान्यत्वविशिष्टघटाभावोऽपि महाकाले प्रतियोगिव्यधिकरण'इति समाहितम् । ___ नन्विदानी घटः' 'तदानीं घट' इत्यादिप्रतीत्याऽपि यदि घटाधिकरणत्वं महाकाले सिध्यति, तदा तत्तत्खण्डकालस्याधिकरणत्वमेव मा स्वीक्रियतामित्याशयेन शङ्कतेन चैवमिति । 'मानाभाव'इति परेणान्वयः। एवं = निरुक्तप्रतीतेमहाकालनिष्ठा. ऽधिकरणत्वावगाहित्वे,
निरस्यति-पटध्वंसविशिष्ट इति। प्रमात्वानुरोधेनैवेति । तथा च निरुक्तप्रतीतिविषयस्य पटध्वंसाधिकरणकालस्य, पटाधिकरणकालस्य च महाकालस्वरूपत्वे, महाकाले महाकालभेदासत्त्वेन-पटाधिकरणकालभेदावगाहिन्या उक्तप्रतीतेभ्रंमत्वं स्यादतः,–पटाधिकरणकालात्पटध्वंसाधिकरणकालस्यातिरिक्ततया खण्डकालस्याप्यधिकरणत्वं स्वीकरणीयमिति भावः । तथात्वात् = अधिकरणत्वात् । ___ "-साध्यतावच्छेदकभिन्नसाध्यवृत्तिधर्मानवच्छिन्नत्वस्य महानसीयवह्नयभावादि. वारणायावश्यं हेतुमन्निष्ठाभावप्रतियोगितायां निवेशनीयतया तत एव महाकालान्य. त्वविशिष्टघटाभावस्यापि घटसाध्यकस्थले लक्षणाघटकत्वं सम्भवतीति-"केषां चिन्मतंदूषयितुमुपन्यस्यति-परे त्विति। एतन्मतं पूर्वमेव [१३४.] प्रपञ्चितमस्माभिः,
१. 'परे तु' इति मुद्रितपुस्तकेषु पाठो दृश्यते ।