________________
सिद्धान्त- लक्षण - जागदीशी ।
जगदीशी
- तथा सति 'कालमात्रवृत्तिधर्मस्य तादृशविशेषणतया - - किमपि व्यापकं न स्यादित्यस्यैव सम्यक्त्वे- 'अष्टद्रव्यातिरिक्तत्वा' ऽभिधानस्य सन्दर्भविरोधापत्तेः, -
૨૮૪
-' स्वरूपसम्बन्धेन गगनादेर्वृत्तित्वे तु' इत्यग्रिमग्रन्थविरोधप्रसङ्गाच्च । कालिकसम्बन्धेन गगनादेर्वृत्तिमच्चेऽपि तादृशसम्बन्धसामान्ये, -
महाकालान्यत्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताकत्वविरहात्तादृशघटत्वानिरुक्तक्रमेण प्रतियोगिव्यधिकरणत्वसम्भवेन
विच्छिन्नाभावस्यैव
विटति:
समाधत्ते - तथा सतीति । 'विशेषणताविशेष' पदेन महाकालानुयोगिककालिकसम्बन्धस्य विवक्षितत्वे सतीत्यर्थः । श्रष्टद्रव्येति । तथा च महाकालानुयोगिककालिकेन गोत्वसाध्यकघटत्वादिहेतोर्व्यभिचारितया लक्षणागमनेऽपि क्षत्यभावा'दष्टद्रव्यातिरिक्ते'त्याद्यभिधानमसङ्गतं स्यादिति भावः । सन्दर्भविरोधापत्तेः= ग्रन्थविरोधापत्तेः, यद्यपि - धर्मस्य किमपि व्यापकं न स्या' - दित्येव सम्यक्, कालपदस्य, वृत्तिपदस्यापि न किमपि प्रयोजनं, तथापि — कालपद-वृत्तिपदयोः पूर्वमपि व्यावृत्तेरनभिधानादिदानीमपि तदनुक्तौ न न्यूनतेति ध्येयम् ।
ननु - 'नन्वि' त्यादिग्रन्थस्य, - 'कालमात्रवृत्तिधर्मस्य तादृशविशेषणताविशेव्याप्यवृत्ति किमपि व्यापकं न स्यादित्यर्थं एव तात्पर्यमस्थिति न ग्रन्थविरोध इत्यतो 'विशेषणता विशेष' पदस्य महाकालानुयोगिककालिकसम्बन्धपरत्वे दोषान्तर माह - स्वरूपसम्बन्धेनेति । कालिकसम्बन्धेनेत्यर्थः, तादृशसम्बन्धसामान्ये= महाकालानुयोगिककालिकसम्बन्धसामान्ये, निरुक्तक्रमेण = सम्बन्धधर्मिकोभयाभावदीपिका
तथा सति कालमात्रवृत्तिधर्मस्येति । नन्वत्र 'धर्मस्य किमपि व्यापकं न स्यादित्यस्यैव सम्यक्त्वे 'काल'पदं, 'वृत्ति' पदश्च व्यर्थमिति कथं नोतमिति चेदत्र के चित्, - अव्याप्यवृत्तिधर्मे निरुक्तसम्बन्धेन व्यापकत्वाभावः साधयितुमशक्यः । किन्त्वव्याप्यवृत्तितावच्छेदकधर्मावच्छिन्न व्यापक तात्खावच्छेदेन निरुक्तकालिकसम्बन्धावच्छिन्नत्वाभावः साधनीयः । निरुक्तानुगत हेत्वनुभवबलात्, - कालवृत्तिर्यो यो धर्मस्तत्तद्धर्मव्यापकतैव च पक्षः, व्यापकतायाः व्यापकस्य - व्याप्यस्य च भेदेन भिन्नत्वात्, इत्थञ्च – 'काला' दिपदानुपादाने गगनस्यापि तादृशत्वात्तस्य व्यापकत्वाऽ • प्रसिद्धया — वाक्यस्याऽयोग्यत्वापत्तेः । तदुपादाने तु गगनस्य तादृशत्वाभावान्नानुप• पत्तिरित्याहुः ।