________________
. १६४
सिद्धान्त-लक्षण-जापदीशी।
दीधितिः तेन न धूमावयवे संयोगेन, न वा समवायेन पर्वते वहिधीः, .. -तथैवावगतव्यापकताघटकसम्बन्धेन व्यापकस्याभावग्रहे गृहीतव्याप्यताघटकसम्बन्धेन व्याप्यस्याभावः सिध्यतीति, .
कथमन्यथा 'समवायेन वह्निविरहिणि महानसे संयोगेन, संयोगेन वा वह्निविरहिणि स्वावयवे,-धूमः समवायेन न निवर्तते,
-निवर्त्तते च,-संयोगेन वह्निविरहिणि स्वावयवे संयोगे नेति नियम उपपद्यते, तथा च तादात्म्यसम्बन्धेन जलादीनां व्याप्यत्वग्रहाद्वयापक
जागदीशी ----कारणत्वात् । *धूमावयव इति ।-'न' 'वह्निधी'रित्यन्वयः ।
['धूमावयवे समवायेन तादृशधूमवत्त्वग्रहेपि न वह्यनुमितिः, पर्वते च संयोगेन धूमवस्वग्रहेऽपि न समवायेन वपनुमितिरित्यर्थः । कथमिति ।--'नियम उपपद्यत' इति परेणान्वयः ।]
महानसे संयोगेनेति ।-'न निवर्त्तते' इत्यन्वयः, न संयोगावच्छिास्वाभावोऽनुमितौ भासत इति तदर्थः । निवर्त्तते चेति ।'धूम' इति पूर्वेणान्वयः । तादात्म्येनैवेति ।-समवायेन व्याप्यता
.
विटतिः
कारणत्वादिति । पक्षःसाध्यवानित्याकारकानुमितौ पक्षविशेष्यकज्ञानस्य, पक्षे साध्यमित्याकारकानुमितौ च पक्षप्रकारकज्ञानस्य कारणत्वादित्यर्थः । तादृशधूमवत्त्वप्रहपीति । वह्विव्याप्यधूमवत्वग्रहेऽपीत्यर्थः, एवमग्रेऽपि ।
दीधितौ-अन्यथेति । व्यापकताघटकसम्बन्धेन व्यापकाभावेन व्याप्यताघटकसंम्बन्धेन व्याप्याभावानभ्युपगम इत्यर्थः । स्वावयवइति । धूमावयव इत्यर्थः एवमग्रेऽपि । नियमः = व्याप्तिः।
निरुक्तग्रन्थं व्याचष्टे = कथमिति इति । स्वाभावः = धूमाभावः, भासत इति ॥ विषयो भवतीत्यर्थः ।
समवायेनेति । जलस्य समवायेन पृथिवीत्वाभावव्याप्यतायामित्यर्थः । १. [] एतदन्तर्गतः पाठो हस्तलिखिते नास्ति ।