________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
यथा च यादृशेन सम्बन्धेन हेतोर्व्याप्यता गृहीता, तादृशेन सम्बन्धेन, - तस्य पक्षविशिष्टत्वज्ञाने, यादृशेन सम्बन्धेन च साध्यस्य व्यापकत्वमवगतं तादृशेनैव साध्य-पक्षयोर्विशिष्टानुमितिः ।
जगदीशी
१६३
सङ्गतिरित्याशङ्कय, – पृथिव्यादौ जलादिभेदसाधनार्थं तदुपन्यासो न स्यात्, व्यापकताघटकसम्बन्धावच्छिन्नव्यापकाभावेन व्याप्यताघटकसम्बन्धावच्छिन्नव्याप्याभावस्यैव सिद्धेरित्यन्वयिदृष्टान्तपूर्वकं परिहरति, - * यथा चेति ।
*पक्षविशिष्टेति । — पक्षविषयकेत्यर्थः, प्राचां मते पक्षविशेष्यकज्ञानस्येव पक्ष प्रकारकज्ञानस्यापि—
विवृतिः
पृथिव्यादाविति । तथा च जलस्य समवायेन हेतुत्वे पृथिवीत्वाभावाभावेन पृथिवीत्वेन जलात्यन्ताभावस्यैव सिद्धिर्भविष्यति, न तु जलभेदस्य, तत्सिद्ध्यर्थमेव जले तादात्म्येन पृथिवीत्वाभावव्याप्यत्वमङ्गीकर्तव्यमित्याशयः । तदुपन्यासः = व्यतिरेकिग्रन्थे 'पृथिवीत्वाभाववान् जला' दित्यनुमानोपन्यासः, अन्वयिदृष्टान्त- पूर्वकम् = अन्वयिदृष्टान्तं प्रदर्श्य ।
"
दीधितौ - यथा चेति । यादृशेन = यद्रूपावच्छिन्नेन तादृशेन = पाव'च्छिन्नेन, तस्य = हेतोः, पक्षविशिष्टत्वज्ञाने = 'साध्यव्याप्यो हेतुः पक्षे' 'साध्याव्याप्यहेतुमान् पक्ष' इत्याकारकज्ञाने |
साध्यपक्षयोर्विशिष्टानुमितिरिति । 'साध्यवान् पक्षः', 'पक्षे वा साध्य'facerativarsनुमितिरित्यर्थः । तेनेति । निरुक्तसम्बन्धित्वादिनिवेशनेनेत्यर्थः । वह्निधीः = वह्नयनुमितिः, । तथैवेति । 'यथेत्यनेन सम्बध्यते, तथा च यथा वह्निव्याप्यतया गृहीतस्य हेतोर्धूमादेर्व्याप्यताघटकसंयोगेन पक्षे – पर्वतादौ -: ज्ञानाद्धूमादिव्यापकतया गृहीतस्य साध्यीभूतवह्वयादेः पक्षरूपपर्वतादावनुमितिः, तथाऽन्वयिनि गृहीतवह्निनिष्ठधूमादिव्यापकताघटकसंयोगसम्बन्धेन साध्यस्य
यादे दादावभावज्ञाने सति वह्निव्याप्यतया गृहीतस्य धूमादेर्व्याप्यताघटकसंयोगसम्बन्धेनाभावस्तत्र हृदादौ सिध्यतीति समुदितार्थः । प्राचां मत इति । 'पक्षविशेष्यकज्ञानस्य = 'साध्यव्याप्यहेतुमान् पक्ष' इत्याकारकज्ञानस्य, पक्षप्रकारकज्ञानस्य = 'साध्यव्याप्यो हेतुः पक्षे' इति ज्ञानस्य ।