________________
१६२
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी
दीधितिः एवं-धर्मिणो धर्मव्याप्यत्व-व्यापकत्वे बोध्ये ।
अत एव जलादीनां पृथिवीत्वाभावव्याप्यत्वं तत्र-तत्रोक्तं सङ्गच्छते ॥१४॥ तादाम्येन हेतु-साध्यकस्थले हेतुमन्निष्ठाभावाप्रतियोगिसाध्यतादाम्यमेव व्याप्तिर्वक्तुमुचिता, लाघवादिति" वदन्ति ।
एवमिति ।-सामानाधिकरण्यादौ सम्बन्धित्वनिवेशे कृत इत्यर्थः । धर्मिण इति ।-धर्मिणो= धूमवतः, धर्मस्य = वह्नाप्यत्वम् , धम्मिणो = वह्निमतः, धर्मस्य = धूमस्य, व्यापकत्वश्चेत्यर्थः । तथा च,-'गौः सानावत्त्वात् ,' 'वह्निमान् धूमवत' इत्यादौ तादात्म्यसम्बन्धेन व्यापकता, व्याप्यताऽपि सङ्गच्छत इति भावः ।
ननु तादात्म्येन धम्मिणो धर्मव्याप्यतायामपसिद्धान्त इत्यत आह,* अत एवेति ।-धर्मिणो धर्मव्याप्यत्वादेवेत्यर्थः । तत्र-तत्र= व्यतिरेक्यादिग्रन्थे ॥ १४॥ ननु समवायेन जलादौ पृथिवीत्वाभावव्याप्यत्वपरतयैव तद्न्थ
वितिः इत्यर्थः । तादाम्येन हेतुसाध्यकस्थले = तादात्म्येन वह्निमत्साध्यकतादात्म्येन धूमवनकस्थले, वक्तुमुचितेति । साध्य साधनयोरभिन्नत्वादित्याशयः ।
शब्दाभेदस्योपादेयत्वमते नैषा युक्तिः साधीयसीत्यतो वदन्तीत्युक्तम् । सङ्गच्छत इति। तथा च हेतुसम्बन्धित्वनिवेशाद्धर्मिणो व्यापकत्वं धर्मस्य सम्भवति, न त्वधिकरणत्वनिवेशात् , एवं-साध्यसम्बन्धिस्वनिवेशादेव धर्मिणो धर्मव्या. प्यत्वं सम्भवति, न त्वधिकरणत्वघटितसामानाधिकरण्यनिवेशादिति भावः 'पृथ्वीत्वा. भाववान् जला'दित्यत्र जलस्य समवायेनापि पृथिवीत्वाभावव्याप्यत्वं सम्भवति,इति तदनुरोधेन तादाम्येन व्याप्यत्वस्वीकारोन सङ्गच्छतेऽतो-'यथा चे'त्यादि-ग्रन्थोत्थितौ वीज प्रदर्शयति-नन्विति । तद्ग्रन्थसङ्गतिः= व्यतिरेक्यादिग्रन्थसङ्गतिः ।
दीपिका
तादात्म्येन हेतुसाध्यकस्थल इति। नन्वत्र हेतुनिष्ठाऽभावाऽप्रतियोगित्व. निवेशेनैव सामञ्जस्ये कृतं हेतुमन्निष्ठे'त्यायनुसरणेनेति चेन्न । तादात्म्येन द्रव्यस्यसाध्यतास्थले घट-पटोभयहेतुकेऽतिव्याप्त्यापत्तेः,हेतुमन्निष्ठाभावाप्रतियोगित्वस्य द्रव्ये सत्त्वात्, अस्मन्मते व विरुद्धधर्मस्य तादात्म्येनाप्यधिकरणत्वानङ्गीकारान्नाति व्याप्तिरिति• ध्येयम् ।