________________
विवृति-दीपिकालङ्कृता।
दीधितिः तथा च धम्मिणोऽपि व्याप्यत्वं, व्यापकत्वञ्च निवहति,तथा हि,-तादात्म्येन सम्बन्धेन धूमवतः सम्बन्धिनि महानसे वर्तमानो योऽन्योन्याभावस्तस्य तादात्म्यसम्बन्धावच्छिन्ना या प्रतियोगिता,-तदनवच्छेदकवहिमत्त्वावच्छिन्नस्य वह्निमतस्तादात्म्येन सम्बन्धिनि महानसे,-धूमवतस्तादात्म्येन सम्बन्धित्वम् ।
. जागदीशी 'प्रयोजनमाह,-* तथा चेति । * धर्मिणोऽपीति * । तादाम्येन व्याप्यत्वं, व्यापकत्वञ्च निर्वहतीत्यर्थः, अन्यथा तादात्म्येन हेतोः साध्यस्य चाधिकरणाप्रसिद्ध्या न तन्निर्वाह इति भावः ।
* योऽन्योन्याभाव इति ।-'योऽभाव'-इत्येव वक्तमुचितम् , अन्योन्याभावत्वनिवेशे वैयादिति ध्येयम् । ॐ तदनवच्छेदकव ह्निमत्त्वेति ।-वह्निमत्त्वं = वह्नयाधिकरणत्वं, तच्चाधिकरणव्यक्तीनां भेदेप्यभिन्नमित्याशयेनेदम् । "अत्र साध्य-साधनयोरिव तदीयसम्बन्धयोरपि भेदेन व्याप्तेर्भेदात्,
वितिः न्धित्वस्यैव स्वीकरणीयतयेति भावः। प्रयोजनमाहेति । 'हेत्वधिकरणल'स्थाने 'हेतुसम्बन्धित्व'निवेशस्य, सामानाधिकरण्येऽपि 'साध्यसम्बन्धित्वादि निवेशस्य च प्रयोजनमाहेत्यर्थः। व्याप्यत्वं, व्यापकत्वं चेति । धूमवतो व्याप्यत्वं, वह्विमतश्च व्यापकत्वमित्यर्थः ।। __ अन्यथेति । अधिकरणत्वस्थाने सम्बन्धित्वानिवेश इत्यर्थः । न तन्निर्वाहः = न व्याप्यत्व-व्यापकत्वयोनिर्वाहः, वैयर्थ्यादिति । अभाव तादाम्यावच्छिनप्रतियोगिताकत्वकथनादेव तस्यान्योन्याभावत्वसिद्धेरिति हृदयम् ।।
ननु वह्निमत्त्वं यदि वहिस्वरूपं, तदा 'तसदयक्तिमान्छे'त्यभावमादाय सर्वस्या एव वह्निव्यक्तहेतुमनिष्ठाभावप्रतियोगितावच्छेदकतया कुतो धर्मिणो व्यापकत्व. सम्भव इत्यत आह-वह्निमत्त्वं चेति।
ननु तथापि वह्वयधिकरणतायाः प्रत्येकपर्वतादिनिष्ठाया भिन्नतया तद्दोषतादवस्थ्यमत आह-तश्चेति । तथा च वयधिकरणत्वमेकमेव, अतो न तत्तद्वयक्त्य. वच्छिन्नान्योन्याभावमादाय दोषः । अत्रेति । निरुक्त सम्बन्धित्व निवेशकल्प