________________
१६०
सिद्धान्त-सक्षण-जागदीशी।
~
दीधितिः एवं स्थिते,-सामानाधिकरण्यादौ 'सम्बन्धित्वं' निवेशनीयं, न त्वधिकरणत्वं,
जागदीशी ननु सम्बन्धविशेषेण साध्य-साधनयोः सामानाधिकरण्यप्रवेशे तादाम्येन हेतु-साध्यभावेऽव्याप्तिः, तादृशसम्बन्धेन हेतु-साध्ययोरधिकरणाप्रसिद्धरत आह,-एवं स्थित इति ।-सम्बन्धविशेषस्यात्र निवेशे स्थित इत्यर्थः । सामानाधिकरण्यादाविति । 'आदि' पदेन हेतुसामानाधिकरण्यप्रविष्टहेत्वधिकरणत्वस्य परिग्रहः ।
विरतिः च्छिन्नप्रतियोगितावच्छेदकभेदकूटवत्साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं 'यद्वे' त्यादिद्वितीयकल्पाभिमतलक्षणार्थः।।
भवति हि,-संयोगेन घटाद्यभाव एवैतन्मते लक्षणघटकः, साध्यतावच्छेदकपर्वताद्यनुयोगिकसंयोगावच्छिन्नवह्नयायधिकरणताप्रतियोगिकस्वरूपसम्बन्धस्य घटाभावप्रतियोगितावच्छेदकघटत्वावच्छिन्नाधिकरणताव्यधिकरणसंसर्गतया तेन सम्बन्धेन तादृशघटत्वावच्छिन्नाधिकरणत्वसामान्याभावस्य केवलान्वयितया हेतुमत्यपि पर्वतादौ तस्य सत्त्वात्,
न च 'सामान्याभाव'निवेशनमनर्थक, तादृशाधिकरणत्वनिष्ठप्रतियोगिताकाभावस्यैव सम्यक्त्वादिति वाच्यम् । संयोगसम्बन्धावच्छिन्नाधिकरणताप्रतियोगिकस्वरूपसम्बन्धेन महानसादिनिष्ठवह्वयधिकरणत्वाभावस्य हेतुमति पर्वतादौ सत्त्वात् ,वयभावस्य लक्षणघटकतया 'वह्निमान् धूमादित्यत्राव्याप्त्यापत्तेरिति दिक् ।
नन्विति । सम्बन्धविशेषेण = साध्यतावच्छेदकसम्बन्धेन,-साधनतावच्छेदकसम्बन्धेन च, हेतु-साध्यभावेति । तादात्म्येन वह्निमतः साध्यत्वे, तादात्म्येन धूमवतो हेतुत्वे चेत्यर्थः। __ अव्याप्तिमुपपादयति-ताशसम्बन्धेनेति । तादात्म्यसम्बन्धेनेत्यर्थः । अधिकरणाप्रसिद्धेरिति ॥ तादात्म्यस्य वृत्त्यनियामकतया तेन सम्बन्धेन सम्ब
दीपिका
तादात्म्येन हेतुसाध्यकभाब इति । हेतु-साध्ययोर्द्वन्द्वं कृत्वा भावशब्देन समासातुभावः, साध्यभावश्चेति लभ्यते । तादात्म्येन हेतुभावः तादात्म्येन हेतुत्वं, तादात्म्येन साध्यभावस्तादात्म्येन साध्यत्वं तत्रेत्यर्थः, 'तादात्म्येन वह्निमांस्तादात्म्येन धूमवत' इत्यत्रेति यावत् ।