________________
विवृति-दीपिकालङ्कता।
१६५
दीधितिः निवृत्त्या, तादात्म्येनैव तेषामभावः सिध्यति, स एष चान्योन्याभावः,
इत्यमेव च 'तादात्म्यावृक्षशिंशपयोाप्तिनिश्चय' इति सङ्गच्छते ॥ १५॥ अत एव-----
जागदीशी यान्तु समवायेन जलस्यात्यन्ताभाव एव सिध्येदिति,-जलभेदसाधनार्थ तद्न्थावतारो न स्यादिति भावः ।
नन्वतावताऽपि तादात्म्यसम्बन्धावच्छिन्नजलाभावः सिद्धो, न तु जलान्योन्याभाव इति तद्दोषतादवस्थ्यमत आह,-ॐस एव चेति । धर्मिणो धर्मव्याप्यत्वे प्राचां संवादमुपन्यस्य धर्मिणो धर्मव्यापकत्वे समाह-इत्थमेव चेति ।
['तादात्म्येन व्याप्तेर्व्यवस्थापनेनैवेत्यर्थः । तथा च 'वृक्षः शिंशपाया' 'इत्यत्र व्याप्तेनिश्चयः प्रामाणिक इति भावः] ॥१५॥ धर्मिणो धर्मव्यापकत्वे युक्तिमप्याह, मत एवेति ।-धर्मिणो
विवृतिः तद्वन्थावतारः व्यतिरेक्यादिग्रन्थावतारः, स एवेति । तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकजलाभाव एवेत्यर्थः । धर्मिण इति । धूमवत इत्यर्थः, धर्मव्याप्यत्वे वह्वयादिव्याप्यत्वे । धर्मिणः-गवादेः, धर्मव्यापकत्वे-सास्त्राव्यापकत्वे । शिंशपाया इति । वृक्षविशेषादित्यर्थः। व्याप्तेर्निश्चय इति । हेत्वधिकरणस्वस्थाने हेतुसम्बन्धित्वस्य, साध्यसामानाधिकरण्यघटकाधिकरणस्वादिस्थानेऽपि च सम्बन्धित्वस्य निवेशादेव तादात्म्येन व्याप्तेनिश्चयः सम्भवतीति भावः ।
दीधितौ-अत एवेति । गोत्वत्वाद्यग्रहदशायां = गोवत्वाज्ञानकाले, यत्र
१ [] एतदन्तर्गवः पाठो हस्तलिखिते काशीमुद्रिते च नास्ति ।
२ 'वृक्षः शिंशपाया' इति हि प्रयोगः, तत्र वृक्षस्तादात्म्येन साध्यं, शिंशपातादात्म्येन हेतुः।