________________
१५६
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः - तेन-धूमसमवायिनिष्ठाभावस्य संयोगावच्छिन्नप्रतियोगितायाः, धृमसंयोगिनिष्ठाभावस्य च समवायावच्छिन्नप्रतियोगिताया अवच्छेदकत्वेऽपि वह्नित्वस्य-न क्षतिः ॥१४॥
जागदीशी त्यन्वयः । धूमाधिकरणे तत्तत्संयोगेन वयभावसत्त्वात्-'वह्निमान् धूमा' 'दित्यादावव्याप्तिरतोऽत्रापि-'यादृश'-इत्युक्तम् ।।
'तेन सम्बन्धेन यो हेतुमा' नित्यस्य फलमाह, धूमसमवायीति । प्रतियोगिताया इति ।-'अवच्छेदकत्वेऽपि वह्नित्वस्य न क्षति'रित्यन्वयः । 'साध्यस्य चे' त्यादेः फलमाह, धूमसंयोगीत्यादि ।।१३।। ननु तादात्म्येन गवादेः साध्यतायां सास्नादावव्याप्तिस्तत्र साधन
विवृतिः -धूमाधिकरण इति । संयोगेन वह्निसाध्यकसंयोगेन धूमहेतौ संयोगेन धूमाधिकरणे पर्वते,-महानसीयसंयोगेन वह्वयभावसत्त्वादव्याप्तिवारणाय साध्यता. वच्छेदकताश्रयसंसर्गावच्छिन्नत्वं' प्रतियोगितायामनिवेश्य-पूर्वोक्तरीत्या 'साध्यता. वच्छेदकसंबन्धावच्छिन्नत्व'मेव प्रतियोगितायां निवेश्यं,___तथा निवेशे तु-संयोगत्व-विशिष्टसंयोगसम्बन्धेन वह्वयभावस्य धूमाधिकरणे पर्वतेऽसत्त्वान्नाव्याप्तिरित्याशयः।
यादृश इत्युक्तमिति । इदमुपलक्षणम् ,-समवाय-संयोगान्यतरसम्बन्धेन वह्विसाध्यकधूमहेतौ केवलसमवायेन धूमाधिकरणे पर्वते वह्वयभावमादायाव्याप्तिवारणार्थ 'यादृश'इत्युक्तमित्यपि बोध्यम् । - दीधितौ-तेनेति । हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणत्वप्रवेशेन, साध्यतावज्छेदकसम्बन्धावच्छिन्नप्रतियोगिताप्रवेशेन चेत्यर्थः। अस्य च 'न क्षति रित्येनान्वयः।
तथा च समवायेन धूमाधिकरणे धूमावयवे संयोगेन वयभावप्रतियोगिता. वच्छेदकत्वस्य, संयोगेन धूमाधिकरणे पर्वते समवायेन वह्नयभावप्रतियोगिता. वच्छेदकत्वस्य च वह्नित्वरूपे साध्यतावच्छेदके सत्त्वेऽपि,-संयोगेन धूमाधिकरणे संयोगेन वह्नयभावस्यासत्त्वान्न 'वह्निमान्धूमादित्यादावव्याप्तिरित्यर्थः ॥ १४ ॥
'यद्वे'त्यादिकल्पान्तरोत्थितौ बीजमाह-नन्विति।गवादेरित्यादिना-कपिसंयोग्यादिपरिग्रहः, सास्नादावित्यादिना-एतद्वक्षत्वादिपरिग्रहः । साधन