________________
१५२
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः । अत्र च ग्राह्यसामानाधिकरण्ये हेतोर्यादृशः--
जागदीशी * प्राह्यसामानाधिकरण्य इति ।-परामर्शविषयसाध्यसामानाधिकरण्य इत्यर्थः । “सम्बन्धविशेषेणैव साध्य-साधनयोः सामानाधिकरण्यज्ञानादनुमितिस्तज्ज्ञानप्रतिबन्धकतयैव विरोधस्य हेत्वाभासत्वमिति" मतेनेदम् ।
वितिः न्त्रितस्वेतु-साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धा. वच्छिन्नत्तित्वाभाववद्धतुरूपविरोधस्य हेत्वाभासत्वमेव न घटते, तादृशवृत्तित्वाभाव. वद्धतुज्ञानस्य सम्बन्धविशेषानियन्त्रितसाध्यसामानाधिकरण्यज्ञानात्मकनिरुक्तव्याप्तिबुद्धावप्रतिबन्धकत्वात्, वक्ष्यते च-अनुमितितत्कारणज्ञानान्यतरप्रतिबन्धकज्ञानविषयस्यैव हेत्वाभासस्वम्, अतः-साध्यसामानाधिकरण्यघटकहेतुनिष्ठवृत्तित्वं साध्याधिकरणत्वञ्चावश्यं सम्बन्धविशेषनियन्त्रितमभ्युपगन्तव्यमित्याशयेनाह दीधितो,-अत्र चेति । एतल्लक्षणवटकीभूते चेत्यर्थः, ग्राह्यसामानाधिकरण्ये = परामर्शादिविषयसामानाधिकरण्ये, घटकत्वं सप्तम्यर्थः, अस्य च 'हेतोः साध्यस्य चे'त्यनेनान्वयः।
हेतोः= हेतुनिष्ठष्यत्तित्वस्य,[-साध्यस्य च [शि.पृ० १५५] = साध्याधिकरण. ताघटकसाध्यनिष्ठनिरूपकत्वस्य च, यादृशः सम्बन्धः = यद्रूपावच्छिन्नःसंसर्गः, प्रविष्टः अवच्छेदकतया प्रविष्टः, तेन सम्बन्धेनेति । [शि० पृ० १५५] तद्रूपावच्छिन्नहेतुनिष्ठवृत्तितावच्छेदकसम्बन्धेनेत्यर्थः । तत्सम्बन्धावच्छिन्नायाः साध्याधिकरणताघटकसाध्यनिष्ठनिरूपकताघटकसम्बन्धावच्छिन्नायाः, तथा च हेतुताव. च्छेदकसम्बन्धेन हेत्वधिकरणवृत्त्यभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्न प्रति. योगिताया अनवच्छेदकसाध्यतावच्छेदकमेवैतल्लक्षणघटकमिति भावः । ] ____अत्र ग्राह्यत्वं न सामान्यतो ज्ञानविषयत्वमात्रमपि तु परामर्शाद्यात्मकज्ञानविषयत्वमित्याह-परामर्शति । सम्बन्धविशेषेणैव = साध्यतावच्छेदकसाधनतावच्छेदकसम्बन्धेनैव ।
विरोधस्येति । साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभाववद्धतुस्वरूपविरोधस्येत्यर्थः । हेत्वाभासत्वमितीति । अनुमितितत्कारणान्यतरविरोधिन एव हेत्वाभासत्वादिति भावः, इदं = 'अत्र चे'त्याद्यभिधानं ।