________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
- 'यत्प्रतियोगिते' त्यपहाय ' यादृशप्रतियोगिते' त्यभिधानादेव तादृशार्थ -
लाभात् ।
न च प्रतियोगितावच्छेदकरूपं यदि प्रतियोगित्वं, तदा 'यदभावीययादृशप्रतियोगितावच्छेदकसम्बन्धेन तद्भावीयतादृशप्रतियोगित्वावच्छिन्नस्यानधिकरणत्वं हेतुमत' इत्येव सम्यक्, 'प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्व' प्रवेशो व्यर्थ इति वाच्यम् ;
'वहि-धूमो भयवान् वह्ने' रित्यादावतिव्याप्त्यापत्तेः हेतुमन्मात्रस्यैव वह्नि- धूमोभयत्वावच्छिन्नाभावप्रतियोगित्वावच्छिन्नाधिकरणत्वादित्यस्मद्भुरुचरणाः ॥ १३॥
,
१५१
विसृतिः निरुक्ताऽर्थे दीधितिकृतां सम्मतिमाह - यत्प्रतियोगितेत्य पहायेति । तादृशार्थलाभात् = निरुक्तार्थलाभात् ।
ननु यदि प्रतियोगित्वं, - प्रतियोगितावच्छेदकरूपं, तदा तदभावनिरूपितं यत् यत्किञ्चित्प्रतियोगित्वं, - तदवच्छिन्नानधिकरणत्वमेव हेत्वधिकरणे निवेश्यतां तावतैव 'विशिष्टिसत्तावान् जाते' रित्यत्रातिव्याप्तिवारणं सम्भवति, जात्यधिकरण-गुणवृत्तिविशिष्टसत्ताभावप्रतियोगित्वं यद् वैशिष्ट्य - सत्तात्वरूपं ; तदवच्छिन्नाधिकरणद्रव्यान्यत्वस्य हेत्वधिकरणे गुणे सत्त्वेन, साध्याभावस्य लक्षणघटकत्वादिति - व्यर्थं 'तादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्व' निवेशनमित्याशङ्कते - न चेति ।
उत्तरयति - वह्नि- धूमोभयवानिति । अतिव्याप्त्यापत्तेरिति । प्रति• योगिताया अव्यासज्यवृत्तितया वह्नि धूमोभयत्वरूपं यद्वह्नि धूमोभयाभावप्रतियोगित्वं, – प्रतियोगितात्वेन तदवच्छिन्नस्य वह्नेरधिकरणताया, वह्निमत्ययोगोलका दौ सत्वेन, साध्याभावस्य लक्षणाघटकत्वात्, 'वह्नि धूमोभयवान् वह्ने' रियत्रातिव्याप्त्यापत्तेरित्यर्थः । तादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वविवक्षणे तु - हि धूमोभयत्वरूपं यत् तादृशोभयाभावप्रतियोगितावच्छेदकमुभयत्वत्वेन रूपेण तस्य व्याज्यवृत्तितया, तेन रूपेण तदवच्छिन्नस्य वह्नि धूमोभयस्यानधिकरणताया हेतुम त्ययोगोलके सत्त्वादेव नातिव्याप्तिरित्यवसेयम् ॥ १३ ॥
L
'हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणत्वं' 'साध्यतावच्छेदकसम्बन्धावच्छिन्नं च प्रतियोगित्व' मित्युक्तौ, - साध्य सामानाधिकरण्यघटक साध्याधिकरणताया हेतुनिष्ठ - वृत्तितायाश्च - सम्बन्धविशेषनियन्त्रितत्वं न सम्भवति, तयोः सम्बन्धविशेषानिय -