________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
safच्छिन्नवह्नह्यभावस्य वह्नित्वस्वरूपं यत् प्रतियोगित्वं - समवायवत् संयोगस्यापि तदवच्छेदकसम्बन्धतया - स्वावच्छेद की भूततादृशसम्बन्धेन साधनवतः प्रतियोग्यनधिकरणत्वाभावात् !
प्रतियोग्यनधिकरण
प्रतियोगितावच्छेदकीभूतयत्किञ्चित्सम्बन्धेन स्वोक्त्या तद्वारणे तु,-संयोगेन वह्निसाध्य के धूमादावव्याप्तिः, - समवायावच्छिन्नवह्यभावस्यैव समवायेन प्रतियोगिव्यधिकरणस्य वह्नित्वस्वरूपं यत् प्रतियोगित्वं तस्यैव संयोगसम्बन्धेनाप्यवच्छिन्नत्वादिति चेत्, -
- अत्र वदन्ति, -
प्रतियोगिस्वरूपं, तदवच्छेदकस्वरूपं वा यत्प्रतियोगित्वं तदपि कस्य विटति:
"
१४४
यथा वह्नित्वरूपं तथा संयोगेन वह्नयभावप्रतियोगित्वमपि वह्नित्वरूपं वक्तव्यं, तत्तत्सम्बन्धावच्छिन्नाभावीयवह्नित्वस्वरूपप्रतियोगिताया भेदविरहात् एवञ्च समवायेन वह्नयभावयवह्नित्वरूपप्रतियोगिताया अवच्छेदकीभूतसंयोगसम्बन्धेन वहित्वावच्छिन्नाधिकरणताया धूमाधिकरणे पर्वतादौ सत्वेन समवायेन वह्नयभावरूपसाध्याभावस्य लक्षणाघटकत्वादतिव्याप्तिरित्याशयः ।
ननु प्रतियोगितावच्छेदकी भूतयत्किञ्चित्सम्बन्धेन प्रतियोग्यनधिकरणत्वमेव हेत्वधिकरणे वक्तव्यम्, उक्तस्थले समवायावच्छिन्नवह्नयभावप्रतियोगिताया वह्नित्वा ऽभिन्नाया अवच्छेदकसंसर्गत्वस्य संयोगे सत्त्वेऽपि तादृशप्रयोगितावच्छेदकीभूत यत्किञ्चित्समवायसम्बन्धेन वह्नयधिकरणतायाः पर्वतादव सत्त्वात्, - समवायेन वह्नयभावस्य लक्षणघटकतयैव नातिव्याप्तिरित्याह-प्रतियोगितेति । तद्वारणे तु समवायेन वह्निसाध्यधूमहेतावतिव्याप्तिवारणे तु श्रव्याप्तिरिति । तथा च 'समवायेन वह्निर्नास्तीत्यभावीयवह्नित्वरूपप्रतियोगिताया साध्यतावच्छेदकसंयोगावच्छिनतया तदीयप्रतियोगितावच्छेदकयत्किञ्चित्समवायसम्बन्धेन वह्निरूपप्रतियोग्यनधिकर
वस्य हेतुमति पर्वतादौ सत्त्वात्साध्याभावस्य लक्षणघटकत्वेन 'वह्निमान् धूमा' दिस्यनाव्याप्तिरित्य कामेनापि -स्वप्रतियोगितावच्छेदकी भूतो, यो यः सम्बन्धः, तावदन्य. तमसम्बन्धेन प्रतियोग्यनधिकरणत्वस्य वक्तव्यतया - - पूर्वोक्तातिव्याप्तेर्वज्रलेपत्वात् प्रतियोगितावच्छेदक रूपमपि प्रतियोगित्वं भवितुं नाहतीत्याशयः ।
उत्तरयति – अत्रेति । निरुक्तपूर्वपक्षे सतीत्यर्थः, तदपि = तादृशप्रतियोगि