________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी धूमाधिकरणतत्तव्यक्तिभेदकूटवत्त्वमादायैव धूमसामान्याभावस्य प्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यसम्भवादिति ध्येयम् ।।
नन्वत्र प्रतियोगित्वादिकं नातिरिक्तः पदार्थः, 'प्रतियोगित्वादिकन्तु स्वरूपसम्बन्धविशेष' इत्याधुत्तरप्रन्थविरोधात्,- ...
--किन्तु स्वरूपसम्बन्धविशेषः;
स च यदि प्रतियोगिस्वरूपः, तदा 'वह्निमान् धूमा' दित्यादौ सर्वत्राऽ सम्भवः,
घटादिस्वरूपस्यैव घटाद्यभावप्रतियोगित्वस्य घटत्वावच्छिन्नवत् द्रव्यत्व-समवेतत्व-ज्ञेयत्वावच्छिन्नतया तादृशावच्छेदकीभूतज्ञेयत्वावच्छिन्नस्य हेतुमति सत्त्वात् प्रतियोगिव्यधिकरणाभावाप्रसिद्धेः ।
न च प्रतियोगितावच्छेदकरूपमेव प्रतियोगित्वमित्यदोषः,-समवायेन वह्नः साध्यत्वे धूमादावतिव्याप्तिप्रसङ्गात् , समवाया
विटतिः शङ्कते,-नन्विति। अत्रेति । यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वमित्यत्रेत्यर्थः । नातिरिक्त पदार्थ न सप्तपदार्थातिरिक्तः, तत्र हेतुमाह-प्रतियोगित्वादिकन्त्विति । प्रतियोगिस्वरूपत्वे दोषमाह-स चेति । असम्भवं योजयति,-घटादिस्वरूपस्यैवेति । तथा च 'वह्निमान् धूमादित्यादौ सर्वत्र घट-पटादेः कस्याप्यभावो न लक्षणघटकः, घटाद्यभावीयप्रतियोगिताया घटादि. स्वरूपत्वे तस्याः समवेतस्वरूपत्वं ज्ञेयत्वरूपत्वञ्चावश्यं वक्तव्यम् । घटादेः समवेतत्वात् , ज्ञेयत्वाच्च, एवञ्च समवेतस्वरूपाया, ज्ञेयस्वरूपायाश्च घटाभावप्रतियोगिताया यदवच्छेदक समवेतत्वं, ज्ञेयत्वं च-तदवच्छिन्नाधिकरणताया हेत्वधिकरणे पर्वतादौ सत्त्वादतः निरुक्तासम्भवभयेन प्रतियोगित्वं न प्रतियोगिस्वरूपं वक्तव्य. मित्यभिप्रायः।
ननु प्रतियोगित्वं प्रतियोगितावच्छेदकस्वरूपमेव वक्तव्यं, तावतैव 'वह्निमान्धृ. मादित्यादौ नासम्भवः, घटाद्यभावप्रतियोगित्वस्य घटत्वस्वरूपस्य समवेतत्व-ज्ञेयखाद्यात्मकस्य यदवच्छेदकं घटत्वादिकं, तदवच्छिन्नानधिकरणत्वस्य हेतुमति पर्वतादौ सत्त्वादित्याशङ्कय समाधत्ते,-समवायेनेति । धूमादौ-संयोगेन धूमादिहेतो, अतिव्याप्तिप्रसङ्गादिति । समवायेन वह्विसाध्यकधूमहेतावतिप्रसङ्गादित्यर्थः । अतिप्रसङ्ग योजयति-समवायेति । तथा च समवायेन वयभावीयप्रतियोगित्वं