________________
विवृति-दीपिकालङ्कता।
जागदीशी तेन-'धूमव'दित्यादिप्रतीतेरवश्यक्तृप्ताभिः पर्वतत्व-चत्वरत्वादितत्त. द्धर्मविशिष्टवत्तद्धमत्वावच्छिन्नाधिकरणता[व्यक्ति] भिरेवोपपत्तो धूमत्वाद्यखण्डधर्मावच्छिन्नाधिकरणतायां मानाभावात्,
-धूमादिसामान्याभावप्रतियोगितावच्छेदकं यद्धमत्वादिकं तदवच्छित्राधिकरणत्वाप्रसिद्धावपि-'धूमवान् वर्ते'रित्यादौ नाविव्याप्तिः,
विवृतिः 'धूमत्वाश्रयस्य कालिकेनाधिकरणीभूताऽयोगोलकनिष्ठाधिकरणतानिरूपितनिरूपकता. नवच्छेदकत्वस्य सत्त्वेऽपि,-सामान्यतोऽधिकरणतानिरूपितनिरूपकतावच्छेदकत्वा. ऽभावादुमयाभावस्याक्षततया, तादृशायोगोलकव्यक्तिभेदकूटवत्त्वस्य च हेत्वधिकरणेऽयोगोलकादावसत्त्वेन धूमाभावस्य लक्षणाघटकत्वात् । ।
एवं-यनिष्ठाधिकरणतानिरूपितनिरूपकताऽपि-साध्यतावच्छेदकसम्बन्धावच्छिन्ना वक्तव्या, अन्यथा 'तज्ज्ञानान्यत्वविशिष्टसत्तावान् ज्ञानत्वा'दित्यत्रातिव्याप्तिः, विशिष्टसत्ताभावप्रतियोगितावच्छेदकवैशिष्ट्य-सत्तात्वाश्रयीभूतं यज्ज्ञानं, तनिष्ठाधिकरणतानिरूपितविषयित्वसम्बन्धावच्छिन्ननिरूपकतानवच्छेदकत्वस्य वैशिष्टय-सत्तात्वे विरहेणोभयाभावसत्त्वात्तादृशज्ञानव्यक्तिभेदस्य हेतुमत्यसत्त्वात् । ___ एवं-सामान्यतोऽधिकरणतानिरूपितनिरूपकत्वमपि-साध्यतावच्छेदकसम्बन्धावच्छिन्नं ग्राह्यम् , अन्यथा 'धूमवान् वढेरित्यत्र धूमाभावप्रतियोगितावच्छेदकधूमत्वे स्वाश्रयाधिकरणपर्वतादिनिष्ठनिरूपकतानवच्छेदकत्त्वस्य, सामान्यतो ज्ञाननिष्ठविषयित्वसम्बन्धावच्छिन्ननिरूपकतावच्छेदकत्वस्य च द्वयोः सत्वेनोभयाभावास. त्वात्साध्याभावस्य लक्षणाघटकतया तत्तद्वयक्तित्वावच्छिन्नाभावमादायातिव्याप्तिः स्यात् । तेनेति । निरुक्तार्थकरणेनेत्यर्थः । अवश्यक्लप्ताभिरित्यादिव्याख्यानं तु पूर्ववदनुसम्धेयम् ।
दीपिका धूमत्वावच्छिन्नाधिकरणतायां मानाभावादिति । अत्र धूमत्वनिष्ठैकत्वमा धिकरणताविशिष्टान्यत् , 'धूमवानितिप्रतीतिमत्त्वादित्येवमर्थः, वैशिष्टयञ्च-स्वनिरू. पितनिरूपकतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगतावच्छेदकत्वसम्बन्धेन, प्रतीतिमत्त्वञ्च,-स्वविषयाधिकरणतानिरूपितनिरूपकतावत्त्वसम्बन्धेन, निकपकतावत्त्वञ्च-स्वावच्छेदकतात्वावच्छिनप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्व - स्वावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकत्वोमयसम्बन्धेन ।