________________
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी रणीभूतयद्यद्वयक्तिनिष्ठाधिकरणतानवच्छेदकत्वस्य, अधिकरणतावच्छेद
कत्वस्य च,-द्वयोय॑विरेकस्तत्तद्वयक्तिभेदकूटवत्त्वमेव 'यादृशप्रतियोगि• तावच्छेदकावच्छिन्नानधिकरणत्व'मित्यस्यार्थो बोध्यः ।
विटतिः च्छेदकाश्रयाधिकरणीभूतयद्यद्वयक्तिनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्व, सामान्यतोऽधिकरणतानिरूपितनिरूपकतावच्छेदकत्वोभयाभावः, तत्तद्वयत्तित्वावच्छिमभेदकूटवद्धत्वधिकरणं भवति-तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदका. वच्छिन्नसामानाधिकरण्यं व्याप्तिरिति-प्रतियोगिवैयधिकरण्यघटितसमुदितलक्षणार्थः पर्यवसितः।
भवति हि 'धूमवान् वढे'रित्यत्र धूमाभाव एव लक्षणघटका, धूमस्वरूपप्रतियोगितावच्छेदके धूमत्वाश्रयधूमाधिकरणतत्तत्पर्वतादिनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वस्य सत्त्वेऽपि,-सामान्यतोऽधिकरणतानिरूपितनिरूपकतावच्छेदकत्वस्य तत्रासत्त्वेनोभयाभावस्याक्षतत्वात्, तादृशपर्वतादिव्यक्तित्वावच्छिन्नभेदकूटस्य वह्निरूपहेत्वधिकरणेऽयोगोलके विद्यमानत्वात् । __'वह्निमान् धूमादित्यादिसद्धेतुस्थले घटाभाव एव लक्षणघटकः, तदीयप्रतियोगितावच्छेदके घटत्वे,-घटत्वाश्रयाधिकरणतत्तद्वयक्तिनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वसत्त्वेऽपि,-सामान्यतोऽधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वस्य तत्रासत्त्वात् , धूमाधिकरणे पर्वतादौ च तादृशघटाधिकरणतत्तद्वयक्तित्वावच्छिन्नभेदकूटवत्वात् ।
अनप्रतियोगितावच्छेदकाश्रयाधिकरणत्वं-साध्यतावच्छेदकसम्बन्धेन वक्तव्यम्, अन्यथा 'धूमवान् वह रित्यत्रातिव्याप्त्यापत्तेः, धूमाभावप्रतियोगितावच्छेदके धूमत्वे
दीपिका धिकरणत्वसम्भवादिति वाच्यम् । प्रमेयस्य वहिप्रतियोगिकसंयोगेन साध्यत्वे धूमहेतावव्याप्तिप्रसङ्गात्, घटाधिकरणत्वादावुभयस्य सत्त्वेन प्रतियोगिव्यधिकरणाभावाप्रसिद्धेरिति चेन्न।
साध्यतावच्छेदकसम्बन्धेनाधिकरणतावद्वत्तिसाध्यनिरूपितत्व-साध्यतावच्छेदक. संसर्गातिरिक्तसम्बन्धावच्छिन्नत्वोभयाभाववत्स्वाश्रयाधिकरणत्वादेविवक्षणीयत्वात् । घटाद्यभावीयप्रतियोगितावच्छेदकघटस्वाद्याश्रयाधिकरणतायामुभयाभावसत्त्वेन तस्यैव लक्षणघटकत्वसम्भवादिति ध्येयम् ।