________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
अत्र च प्रतियोगितावच्छेदकधर्मावच्छिन्नत्वं साध्यतावच्छेदकताघटकसम्बन्धेनैव ग्राह्यं,
-
तेनायःपिण्डस्यापि कालिकादिसम्बन्धेन यद्धूमत्वविशिष्टं तृणादिकं संयोगेन तस्याधिकरणत्वेऽपि, - 'धूमवान् वह्ने' रित्यादौ नातिव्याप्तिः । प्रतियोगितावच्छेदकताघटकसम्बन्धेन तदवच्छिन्नत्वनिवेशे तु - 'प्रतियोगितानवच्छेदकत्व' मित्यत्रावच्छेदकत्वं साध्यतावच्छेदकताघटक
१४३
सम्बन्धेनैव प्राह्यम्, -
अन्यथा विषयितासम्बन्धेन रूपत्वावच्छिन्नस्य ज्ञानादेः पृथिव्यादौ
विटतिः
अत्र चेति । निरुक्तप्रतियोगिवैयधिकरण्ये चेत्यर्थः । घटकत्वं सप्तम्यर्थः, अन्वयश्चास्या'वच्छिन्नत्व' मित्यनेन । प्रतियोगितावच्छेदकधर्मावच्छिनत्वं = प्रतियोगितावच्छेदकधर्मवैशिष्ट्यम्,
नातिव्याप्तिरिति । सम्बन्धसामान्येन प्रतियोगितावच्छेदक वैशिष्ठ्योक्तौ 'धूमवान् वह्ने' रिव्यत्र संयोगेन धूमाभावस्य लक्षणघटकत्वमेव न सम्भवति, कालिकेन तदीयप्रतियोगितावच्छेदक धूमत्व विशिष्टस्य वह्वयादेरधिकरणताया अयोगोलके सत्त्वात्, साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकवैशिष्ठ्याभिधाने च साध्यतावच्छेदकताघटकीभूतसमवायसम्बन्धेन संयोगेन 'धूमाभावप्रतियोगितावच्छेदकधूमत्वविशिष्टस्य धूमस्थानधिकरणताया अयोगोलके सत्त्वेन धूमाभावस्य लक्षणघटकत्वान्नातिव्याप्तिरिति समुदितार्थः ।
ननु प्रतियोगितावच्छेदकताघटकसम्बन्धेनैव प्रतियोगितावच्छेदक वैशिष्ट्यमुच्यतां कालिकेन धूमत्वविशिष्टस्य संयोगेनाभावस्य वह्नयधिकरणावृत्तितया समवायेन 'धूमत्वविशिष्टाभावस्यैव तथात्वेन समवायस्यैव प्रतियोगितावच्छेदकताघटकसम्बन्धतया तेन च सम्बन्धेन धूमत्वविशिष्टस्य धूमस्यानधिकरणताया वह्नयधिकरणेऽयोगोलकेऽक्षतता, धूमाभावस्य लक्षणघटकत्वात् तावतापि 'धूमवान्वह्ने 'रिस्यत्र नातिव्याप्तिरित्याह- प्रतियोगितेति ।
>
•
इत्यत्रावच्छेदकत्वं=एतद्धटकीभूतावच्छेदकत्वं श्रन्यथेति । प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वाप्रवेश इत्यर्थः । विषयितासम्बन्धेनेति । तथा च प्रतियोगितावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकवैशिष्ट्यमात्राभिधाने 'रूपवान् पृथिवीत्वा' दित्यत्र विषयितासम्बन्धेन रूपत्ववद