________________
सिद्धान्त - लक्षण - जागदोशी ।
जगदीशी
करणं यद्धेतुमत् तन्निष्ठाभावस्य तादृशप्रतियोगितावच्छेदकमेव द्रव्यत्वाभावत्वमतो नातिव्याप्तिरिति भावः ।
[न' च 'वह्निमान् तत्पर्वतत्वा' दित्यादौ तत्तद्वह्निसंयोगसम्बन्धेन साध्यतायामव्याप्तिः, तत्सम्बन्धावच्छिन्नघटाद्यभावप्रतियोगिनस्तेन सम्बन्धेनाधिकरणाप्रसिद्धेरिति वाच्यम्;
यत्प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधि करणतानिरूपितस्वरूपसम्बन्धेन - 'यादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणता सामान्याभाववत्त्वं हेतुमतस्तेन सम्बन्धेन तादृशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात्,
घटत्वावच्छिन्नाधिकरणता सामान्यस्यैव
सम्बन्धावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धेनाभावस्य
तत्तद्वह्निर्निपितसंयोगहेतुमति घटाद्यभावस्यैव प्रतियोगिव्यधिकरणत्व
निरुक्ताधिकरणत्वाऽभावत्वभ्व हेतुमतो निरवच्छिन्न विशेषणतयैव वाच्यमतः कपिसंयोगाधिकरणत्वाभावस्य वृक्षवृत्तित्वेऽपि तत्साध्यके एतद्वृक्षत्वादिहेतौ नाव्याप्तिः । ]
विष्टतिः
१४२
-
सत्त्वेन तादृशसम्बन्धेन
सम्भवात्;
द्वितीयकल्पोक्तदूषणमुद्धरति - द्रव्यत्वाभाववानिति । यद्धेतुमत् = द्रव्यं, तन्निष्ठाभावस्य = तादृशद्रव्यनिष्ठाभावस्य, तादृशप्रतियोगितावच्छेदकमेव द्रव्यत्वाभावत्वावच्छिन्नप्रतियोगितावच्छेदकमेव,
=
नातिव्याप्तिरितीति । तथा च नित्यवृत्तित्त्वविशिष्टाभावाधिकरण· त्वस्य द्रव्ये सत्वात् 'यादृशप्रतियोगिता' पदेन द्रव्यत्वाभावत्वावच्छिन्नप्रतियोगिताया शक्यतया तादृशप्रतियोगितावच्छेदकत्वस्य द्रव्यत्वाभावत्वरूप· साध्यतावच्छेदके सत्त्वादिति भावः ।
एव
एवं 'कपिसंयोगि एतद्वृक्षत्वादित्यत्रापि कपिसंयोगत्वावच्छिन्नाधिकरणताया age सत्त्वात् 'यादृशप्रतियोगिता' पदेन कपिसंयोगत्वावच्छिन्न प्रतियोगिताया धर्त्तुमशक्यतया घटत्वावच्छिन्नप्रतियोगितां 'यादृशप्रतियोगिता' पदेनोपादाय तदनवच्छेदकतायाः कपिसंयोगत्वरूप साध्यतावच्छेदके सत्त्वात् प्रथमकल्पोक्ताsourतिरपि नास्तीत्यपि बोध्यम् । [ न चेत्यादि नाव्याप्तिरित्यन्तः पाठोऽग्रे - एवोचित इति नात्र व्याख्यातः, प्राचीनपुस्तकेषु तथैव क्रमस्याहतत्वात् ]
१. [ ] अयं पाठो बहुषु पुस्तकेषु न दृश्यते, क्वचिच्च हस्तलिखितेऽपि दृश्यते ।