________________
विवृति-दीपिकालड़ता।
१४२
दीधितिः मैवम् ।
यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तदनवच्छेदकत्वस्योक्तत्वात् ॥१३॥
जागदीशी यादृशेति । तथा च गुणसामान्याभावनिष्ठप्रतियोगिताया अवच्छेदकं यद्गुणसामान्याभावत्वं हेतुमतस्तदवच्छिन्नानधिकरणत्वेऽपि,कपिसंयोगाभावत्वस्य तादृशप्रतियोगितानवच्छेदकत्वात्तद्रूपेण साध्यतायामात्मत्वहेती नाव्याप्तिः।। 'द्रव्यत्वाभाववान् सत्त्वा' दित्यादौ तु द्रव्यत्वाभावत्वावच्छिन्नानधि
विवृतिः तथा च कपिसंयोगाभाववान् आत्मत्वा'दित्यत्र तृतीयकल्पेऽव्याप्तिः, आत्मत्वरूपहेतोरधिकरण आत्मनि वर्तमानस्य कपिसंयोगाभावाभावस्य कपिसंयोगस्वरूपस्य गुणात्मकस्य,-प्रतियोगितावच्छेदकत्वं गुणस्वरूपाभावप्रतियोगितावच्छेदके गुणाभावत्वे, तदवच्छिन्नस्यानधिकरणतायाः हेत्वधिकरणे आत्मनि सत्त्वात्-साध्याभावस्य कपिसंयोगस्य लक्षणघटतया-तत्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके कपिसंयोगाभावत्वे सत्त्वादिति परमार्थः।। ____ नन्विति पूर्वपक्षस्य समाधानं दीधितौ-मैवमिति । यादृशेति । स्वनिरूपितयादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणहेत्वधिकरणवृत्त्यभावीयतादृशप्रतियो. गितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरित्यर्थः पर्यव
सितः।
निरुक्तनिवेशे सन्निहितां 'कपिसंयोगाभाववान् आत्मत्वा'दित्यत्राव्याप्तिमादौ वारयति-तथा चेति । हेतुमतः हेत्वधिकरणस्य आत्मनः, तदवच्छिन्नानधिकरणत्वेऽपि गुणसामान्याभावत्वावच्छिन्नानधिकरणत्वेऽपि, तादृशप्रतियोगिता नवच्छेदकत्त्वात् = कपिसंयोगाभावत्वावच्छिन्नप्रतियोगितानवच्छेदकत्वात् , तद्रूपेण= कपिसंयोगाभावत्वेन रूपेण, 'यादृशप्रतियोगिता'पदेन गुणसामान्याभावनिष्ठप्रति. योगिताया धत्तुं शक्यत्वेऽपि तादृशप्रतियोगितावच्छेदकं गुणसामान्याभावत्वमेव न तु कपिसंयोगसामान्याभावत्वमिति न 'कपिसंयोगाभाववानात्मत्वा'दित्यत्रा. व्याप्तिरित्यर्थः ।
१. 'ताद्रूप्येणेति कचित्पाठः। ...