________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी समवायेनाभावस्य सत्त्वात्,-'रूपवान् पृथिवीत्वा'दित्यादावव्याप्तिप्रसङ्गात् ।
वस्तुतः-साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नं यत्प्रतियोगितावच्छेदकत्वं तन्निरूपितस्वरूपसम्बन्धेनैव निरुक्तप्रतियोगितावच्छेदकत्वस्याऽभावः साध्यतावच्छेदकधर्मे वक्तव्यः,
तेन 'वह्निमान् धूमादित्यादौ यत्र वह्नित्वादिनिरूपितसमवायादिसम्बन्धेन वह्नित्वादेः साध्यतावच्छेदकत्वं, तत्र तादृशसम्बन्धावच्छिन्नस्य
वितिः भावप्रतियोगितावच्छेदकताघटकविषयितासम्बन्धेन प्रतियोगितावच्छेदकरूपत्वविशिष्टस्य ज्ञानस्य समवायेनानधिकरणीभूतपृथिवीपत्तितादृशरूपत्ववदभावप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदके रूपत्वे सत्त्वादव्याप्तिरतः-'साध्यतावच्छे.. दकताघटकसम्बन्धावच्छिन्नप्रतियोगित्वावच्छेदकत्वं' वक्तव्यम् । __ तदुक्तौ च,-विषयितया रूपत्ववदभावप्रतियोगितावच्छेदकतायाःसाध्यतावच्छे . दकताघटकीभूतसमवायानवच्छिन्नतया घटत्वनिष्ठायाः तादृशावच्छेदकताया अभावस्य साध्यतावच्छेदके रूपत्वे सत्त्वाचाव्याप्तिरिति,-लाघवात् प्रतियोगितादच्छेदकवैशिष्टयं साध्यतावच्छेदकताघटकसम्बन्धेनैव वक्तव्यमित्यभिमानः । ___ प्रतियोगितावच्छेदकवैशिष्ट्यं,-प्रतियोगितावच्छेदकताघटकसम्बन्धेनैव वक्तव्यं, प्रतियोगितावच्छेदकता च न साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्ना ग्राह्याऽपि तु तादृशप्रतियोगितावच्छेदकत्वाभावः साध्यतावच्छेदके साध्यतावच्छेदकता. घटकसम्बन्धावच्छिन्नावच्छेदकताप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताको वक्तव्यः ।
तावतैव 'रूपवान् पृथिवीत्वा'दित्यत्र नाव्याप्तिः, विषयित्वसम्बन्धावच्छिना या-रूपत्ववदभावीयरूपत्वनिष्ठावच्छेदकता-तस्याः साध्यतावच्छेदकताघटकसमवायसम्बन्धावच्छिन्नावच्छेदकताप्रतियोगिकस्वरूपसम्बन्धेनाभावस्य तत्रैव साध्यतावच्छेदके रूपत्वे सत्त्वात्, तादृशस्वरूपसम्बन्धस्य विषयित्वसम्बन्धाव. च्छिन्नावच्छेदकताव्यधिकरणसम्बन्धतया तेन सम्बन्धेन तदभावस्य केवलान्वयि. त्वादित्याह,-वस्तुत इति।
तेनेति । वस्तुत' इत्यादिकल्पानुसरणेनेत्यर्थः । 'तेने'त्यस्य 'न क्षति रित्यनेनान्वयः । यत्र = स्थलविशेषे, वह्वित्वनिरूपितसमवायसम्बन्धेन = वह्नित्वप्रति.