________________
विवृति-दीपिकालङ्कृता ।
जागदोशी
तादृशप्रतियोगिना सार्द्धं सामानाधिकरण्यात् ।
न च वक्ष्यमाणखण्डशः प्रसिद्ध्या गगना [द्य] भाव एव प्रतियोगिव्यधिकरणः,
___________
१३३
तस्यापि नित्य [वृत्ति ]त्वविशिष्टो यो गगना [द्य ] भावस्तदभावात्मकेन स्वप्रतियोगिना समं समानाधिकरणत्वात् ।
विटतिः
=
क्षणवृत्तित्वविशिष्टगुणाभावः, तादृशप्रतियोगिना नाधिकरण्यात् = तादृशप्रतियोगिनोऽधि करणत्वात् ।
एवं च गुणस्वरूपस्याभावस्य पूर्वक्षणवृत्तित्वविशिष्टगुणस्वरूपतया गुणात्मकाभावप्रतियोगी यथा गुणाभावः, तथा पूर्वक्षणवृत्तित्वविशिष्टस्य गुणस्य योऽभावः सोपि, तथा च निरुक्तगुणात्मकाभावप्रतियोगिसामान्यान्तर्गतपूर्वक्षणवृत्तित्वविशिष्टगुणाभावरूपप्रतियोगिनोऽधिकरणताया हेत्वधिकरणे द्रव्ये सत्त्वा - निरुक्तगुणाद्यात्मकाभावोऽपि न प्रतियोगिव्यधिकरणः, -इति तादृशाभावाप्रसिद्ध्या - 'द्रव्यत्वाभाववान् सच्चा' दित्यत्रातिव्याप्तिरस्त्येवेत्याशयः ।
ननु 'साध्यतावच्छेदकसम्बन्धसामान्ये' इत्याद्यग्रिमरीत्या 'प्रतियोगिवैयधिकरण्यं' गगनाभावे सम्भवति, स्वरूपसम्बन्धे हेत्वधिकरणीभूतद्रव्यानुयोगिकत्व - सत्त्वेऽपि गगनाभावप्रतियोगि – गगन - - प्रतियोगिकत्वविरहेणोभयाभावसत्त्वात् गगनाभावस्यैव लक्षणघटकतया कुतोऽतिव्याप्तिवारणमित्याशङ्कते - न चेति । अस्य 'प्रतियोगिव्यधिकरण' इत्यनेनान्वयः ।
तदात्मक प्रतियोगिना,
सामा
खण्डशः प्रसिद्ध्येति । साध्यतावच्छेदकसम्बन्धसामान्ये, — यदभावप्रतियोगिसामान्यप्रतियोगिकत्व, हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिकत्वोभयाभावः, स एवाभावः प्रतियोगिव्यधिकरण इत्यादिरीत्येत्यर्थः ।
समाधत्ते - तस्यापीति । गगनाभावस्यापीत्यर्थः । स्वप्रतियोगिना मगना भावप्रतियोगिना, समानाधिकरणत्वादिति । तथा च साध्यतावच्छेदकीभूतस्वरूपसंम्बन्धे,— गगनाभावप्रतियोगिसामान्यान्तर्गतनित्यादिवृत्तित्वविशिष्टगगनाभावाभावप्रतियोगित्वस्य हेत्वधिकरणीभूतद्रव्याऽनुयोगिकत्वस्य चोभयोः सत्त्वान्न गगनाभावोऽपि वक्ष्यमाणरीत्या प्रतियोगिव्यधिकरण इति भावः ।
"
एवं - गगनाभावस्य संयोगेनाभावाभावस्वरूपतया गगनाभावप्रतियोगिसामा. न्यान्तर्गताभावरूपप्रतियोगिकत्वस्य हेत्वधिकरणद्रव्यानुयोगिकत्वस्य च द्वयोः