________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी गगना[य]भावस्यैव संयोगादिसम्बन्धेनाभावत्वावच्छिन्नाभावतया खण्डशः प्रसिद्ध्याऽपि तस्य प्रतियोगिव्यधिकरणत्वासम्भवाच ।
एतेन-नित्यत्वादिविशिष्टस्य गगनात्यन्ताभावस्य योऽभावस्तदभावत्वं न नित्यत्वविशिष्टगगना[द्यभावस्य, तस्य केवलान्वयितया जन्येऽपि 'नित्यवृत्तित्वविशिष्टस्य गगनाभावस्याभावो नास्तीति प्रतीतिप्रसङ्गात्,
-किन्तु नित्यत्वादेरेव तथात्वमित्युक्तावपि न निस्तारः इति चेत्,-अत्र नव्याः,-"यथाश्रुतस्य' प्रागुक्तक्रमेण प्रतियोगिव्यधिकरणाभाव. स्याप्रसिद्ध्या 'वह्निमान् धूमादित्यादौ सर्वत्रासम्भवः' स्यात् ।
विशतिः सत्त्वादपि गगनाभावो न वक्ष्यमाणरीत्या प्रतियोगिव्यधिकरण इत्याहसंयोगादीति । अभावत्वेति । उभयोः केवलान्वयित्वात्समनियताभावत्वेनैक्यमित्याशयः। . एतेनेति । गगनाभावस्य संयोगेनाभावाभावप्रतियोगिनमादाय प्रतियोगिव्यधिकरणत्वासम्भवप्रदर्शनेनेत्यर्थः ।
नित्यत्वादित्यादिना जन्यत्वपरिग्रहः । तस्य = गगनात्यन्ताभावस्य,प्रतीति प्रसङ्गादिति । तथा च नित्यवृत्तित्वविशिष्टगगनाभावस्य गगनाभावस्वरूपतया गगनाभावस्य केवलान्वयित्वेन जन्येऽपि सत्त्वात् जन्यं नित्यवृत्तित्वविशिष्टगगनाभा. वाभावाभावव'दित्यपि प्रतीतिः स्यादित्याशयः।
किन्त्विति । तथा च नित्यत्वस्वरूपस्य तादृशगगनाभावाभावाभावस्य न गगनाभावस्वरूपत्वमतो न गगनाभावस्य प्रतियोगित्वं नित्यवृत्तित्वविशिष्टगगना. भावाभावे इति कुतोऽतिव्याप्तिवारणमित्युक्तावपि न निस्तार इत्यर्थः ।
अत्रेति । निरुक्तक्रमेण प्रतियोगिव्यधिकरणाभावाप्रसिद्धौ सत्यामित्यर्थः । यथाश्रुतस्य = 'प्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणत्व'शब्दप्रतिपाद्यस्य प्रतियोगिवैयधिकरण्यस्य, प्रागक्तक्रमेण='स्वाश्रयतत्तद्वयक्ती'त्यायुक्तरीत्या, अस. म्भवः स्यादिति । 'वह्निमान् धूमा'दित्यादौ हेतुसमानाधिकरणघटाभावादेः पूर्वक्षणवृत्तित्वविशिष्टघटाभावात्मकतया घटाभावप्रतियोगित्वं यथा घटे, तथा पूर्वक्षणादिवृत्तित्वविशिष्टघटाभावाभावेऽपीति-प्रतियोगिसामान्यान्तर्गतपूर्वक्षणवृतिस्वविशिष्टः घटाभावाभावाधिकरणताया धूमाधिकरणे पर्वतादौ सत्त्वात् प्रतियोगिव्यधिकरणाभावाप्रसिध्द्याऽसम्भव इत्यर्थः।। १. 'यथाश्रते' इति तालपत्रलिखितपुस्तके पठ्यते । २. 'सर्वत्राव्याप्तिः स्यादिति प्राचीनलिखितपुस्तकपाठः।