________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
- विशिष्टस्यापि द्रव्यत्वस्य द्रव्यत्वानतिरेकात् ।
१३१
जागदीशी
न च नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावस्याभावो न नित्यवृत्तित्वविशिष्टद्रव्यत्वं, विशिष्टस्यानतिरिक्ततया जन्यद्रव्येऽपि 'नित्यवृत्तित्वविशिष्टद्रव्यत्वस्याभावो नास्ती'ति प्रतीतिप्रसङ्गात् किन्तु नित्यैकत्वादिक मेवेति नातिव्याप्तिरिति वाच्यम् ;
विशिष्टाधिकरणतायाः प्रतीतिनियामकतयैवातिप्रसङ्गभङ्गे, द्रव्यत्वमपेक्ष्य नित्यानन्तसङ्ख्या - परिमाणादौ तादृशाभावत्वकल्पनायां गौरवात्, - विष्टति:
,
त्यर्थः । विशिष्टस्यापि = नित्यकृत्तित्वविशिष्टस्यापि द्रव्यत्वानतिरेकादिति । साध्याभाव- द्रव्यत्वाभावाभाव- रूप- द्रव्यत्व-स्वरूपत्वादित्यर्थः ।
ननु नित्यष्टत्तित्वविशिष्ट - द्रव्यत्वाभावाभावस्य नित्यवृत्तित्वविशिष्ट द्रव्यत्व स्वरूपत्वे सत्येव तदात्मकसाध्याभावस्य द्रव्यत्वाभावाभावरूपद्रव्यत्वस्य प्रतियोगित्वं नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावे सम्भवति, नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावाभाव एव तु न नित्यवृत्तित्वविशिष्टद्रव्यत्वस्वरूपः, तस्य द्रव्यत्वस्वरूपतया जन्यद्रव्येऽपि द्रव्यत्वस्य सत्वात् - " जन्यद्रव्यं नित्यवृत्तित्वविशिष्ट द्रव्यत्वाभावाभाववत्" इत्यपि प्रतीतिः स्यात्, अतो नित्यष्टत्तित्वविशिष्टद्रव्यत्वाभावाभावो नित्यैकत्वादिस्वरूप एव स्वीकर्त्तव्यः, तस्य च गुणस्वरूपतया न द्रव्यत्वाभावाभावरूपद्रव्यत्वस्वरूपत्वं सम्भवति, इति द्रव्यत्वरूपसाध्याभावस्य प्रतियोगित्वं न नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावे, तथा च कुतोऽतिव्याप्तिः, द्रव्यत्वरूपसाध्याभावप्रतियोगिनो द्रव्यत्वाभावस्यानधिकरणताया हेत्वधिकरणे द्रव्ये सच्चादित्याशङ्कते - न चेति ।
समाधत्ते - विशिष्टेति । नित्यवृत्तित्वविशिष्टद्रव्यत्वाधिकरणताया इत्यर्थः । प्रतीतिनियामकतया = " तादृशाधिकरणताया यत्र सत्त्वं तदेव निष्यवृत्तित्वविशिष्टद्रव्यत्वाभावाभाववत्" इत्याकारकप्रतीतिप्रयोजकतया, अतिप्रसङ्गभङ्ग = जन्यद्रव्ये निरुक्तप्रतीत्यापत्तिरूपातिप्रसङ्गाभावसम्भवे, द्रव्यत्वमपेक्ष्य = निरयट त्तित्व विशिष्ट - द्रव्यमपेक्ष्य, गौरवादिति । संख्यानां, परिमाणादीनाञ्चानन्त्यात्- - तत्र नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावाभावश्व कल्पनेऽनन्ताभावत्व कल्पनापत्तिः स्यादिति भावः ।
ननु फलमुखगौरवं न दोषाय, निरुक्तातिव्याप्तिवारणार्थ मीदृशं गौरवं