________________
११०
सिद्धान्त-लक्षण-जागदोशी।
दीधितिः नित्यत्वादिविशिष्टद्रव्यत्वाभावात्मक-तत्पतियोगिनोऽधिकरणत्वाच,
-स्वाभावाभावात्मकस्य,
जागदीशी संयोगविशेषाभावः, तद्वत्त्वादित्यर्थः ।
द्वितीयेऽविव्याप्तिं योजयति, नित्यत्वादीतिक । नित्य[वृत्ति']. त्वविशिष्टं यद्व्यत्वं, तदभावात्मको यः साध्याभावस्य प्रतियोगी, तदधिकरणत्वात् ,-"साध्याभाववतो द्रव्यस्ये"-ति पूर्वेणान्वयः ।,
ननु विशिष्टद्रव्यत्वाभावो न द्रव्यत्वस्वरूपस्य साध्याभावस्य प्रतियोगी, किन्तु [नित्यत्वादि] विशिष्टद्रव्यत्वस्यैवेति,-द्रव्यत्वं प्रतियोगिव्यधिकरणमेवेत्यत आह, स्वाभावेति ।-स्वं= नित्यवृत्तित्वविशिष्टद्रव्यम् ।
विवृतिः इति । संयोगाभावाभावरूपसंयोगवत इत्यर्थः । साध्याभावस्य = संयोगाभावाभावस्य, संयोगविशेषाभावः = तत्तत्संयोगाभावः, तद्वत्त्वादिति । तथा च 'संयोगसामान्याभाववान् सत्वा'दित्यत्र संयोगाभावाभावो न लक्षणघटकः, संयोगाभावाभाव-प्रतियोगि-तत्तत्संयोगाभावस्याधिकरणतायाः सत्ताधिकरणे द्रव्ये सत्त्वात्-तस्य प्रतियोगिव्यधिकरणस्वासम्भवादित्यभिप्रायः।
द्वितीये = द्रव्यत्वाभावे साध्ये, तदभावात्मकः = नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावात्मकः, साध्याभावस्य = द्रव्यत्वाभावाभावस्य, तद्धिकरणत्वादिति । तथा च 'द्रव्यत्वाभाववान् सत्त्वा'दित्यत्र सत्ताऽधिकरणे द्रव्ये द्रव्यत्वाभावाभावो न लक्षणघटकः, द्रव्यत्वरूप-साध्याभाव-प्रतियोगिसामान्यान्तर्गतनित्यवृत्तित्वविशिष्टद्रव्यत्वाभावस्याधिकरणताया जन्यद्रव्यरूपहेत्वधिकरणे,-तादृशस्य जन्यवृत्तित्वविशिष्टद्रव्यत्वाभावस्याधिकरणतायाश्च नित्यद्रव्ये, सत्त्वात् ।
नन्विति । विशिष्टद्रव्यत्वाभावः = नित्यादित्तित्वविशिष्टद्रव्यत्वाभावः । द्रव्यत्वमिति । तथा च द्रव्यत्वाभावाभावस्य द्रव्यत्वरूपस्य, यः प्रतियोगी- . द्रव्यत्वाभावः, तदनधिकरणताया हेत्वधिकरणे-द्रव्ये-सत्वात् साध्याभावस्य लक्षणघटकतया कुतोऽतिव्याप्तिरित्याशयः ।।
दीधितौ-स्वाभावेति । नित्यत्तित्वविशिष्टद्रव्यत्वाभावाभावात्मकस्ये. १,२. [ ] एतच्चिबान्तर्गतः पाठो हस्तलिखितपुस्तके नास्ति ।