________________
विवृति-दीपिकालङ्कता।
१२६ दीधितिः साध्याभाववतो द्रव्यस्य तत्पतियोगिसंयोगविशेषाभाववत्त्वात,
जागदीशी तथा सति तस्य केवलान्वयित्वात्तत्साध्यकसत्त्वादेः सद्धेतुत्वेन तत्रातिव्याप्तेरुपन्यासानौचित्यात्,____ तथाऽपि सत्त्वे हेतौ द्रव्यत्वाभावस्य व्यभिचारग्रहदशायामपि 'प्रतियोगिसामान्यानधिकरणसत्त्ववन्निष्ठाभावप्रतियोगितानवच्छेदकं द्रव्यत्वाभावत्व'मित्याकारकव्यापकताज्ञानादनुमित्यापत्तिरेवात्रा'तिव्याप्ति'शब्दार्थः ।
वस्तुतो-द्रव्यत्वाभावस्यापि न प्रागुक्तव्याप्यवृत्तित्वमिति ध्येयम् । प्रथमे साध्येऽतिव्याप्ति 'प्रायति, - साध्याभाववत इति । तत्प्रतियोगीति । तस्य = संयोगात्मनः साध्याभावस्य, यः प्रतियोगी=
विवृतिः करणगुणाद्य वच्छेदेन कालिकसम्बन्धावच्छिन्नद्रव्यत्वाभावः स्वरूपेण वर्तत इत्यव्याप्यवृत्तिरित्यर्थः।
कालिकेन द्रव्यत्वाधिकरणे यदि स्वरूपेण कालिकसम्बन्धावच्छिन्नद्रव्यत्वाभावो वर्त्तते, तर्हि तस्य सर्वत्र सत्त्वेन सत्ताधिकरणेऽपि सत्त्वात् निरुक्तसत्तादेः स तु. त्वमेव, न तु व्यभिचारित्वमिति-तत्रातिव्याप्तिदानमनुचितमित्याशयेन समाधत्तेतथा सतीति । कालिकसम्बन्धावच्छिन्नद्रव्यत्वाभावस्य साध्यत्वे सतीत्यर्थः, तस्य = कालिकेन द्रव्यत्वाभावस्य, केवलान्वयित्वात् = सर्वत्र सत्वात् ।
'यद्यपी'त्यस्योत्तरं-तथापीति । व्यभिचारग्रहदशायां = द्रव्यत्ववद्वत्तित्वज्ञानकाले, “द्रव्यत्वाभावत्वं सत्तावनिष्ठाभावप्रतियोगितावच्छेदकम्" इत्याकारक. ज्ञानकाले वा, इत्याकारकव्यापकतावच्छेदकज्ञानात् = इत्याकारकव्यापकताज्ञानोदयसम्भवात्, अनुमित्यापत्तिरिति । कारणसत्वे 'द्रव्यत्वाभाववान्' इत्याकारकानुमित्यापत्तिरित्यर्थः । ___ ननु व्याप्यवृत्तितानवच्छेदकधर्मावच्छिन्नविधेयताकानुमितावेव निरुक्तज्ञानं कारणं, द्रव्यत्वाभावत्वं तु न व्याप्यवृत्तितानवच्छेदकमिति,—कुतस्तादृशद्रव्यत्वाभावानुमित्यापत्तिः सम्भवतीत्यत आह-द्रव्यत्वाभावस्यापीति। प्रागुक्कैति । 'साध्यतावच्छेदकसम्बन्धेने'त्यादिना प्रागुत्तेत्यर्थः । व्याप्यवृत्तित्वमितीति । तथा च स्वरूपेण द्रव्यत्वाभाववति-जन्यगुणादौ-कालिकेन द्रव्यत्वाभावाभावस्य द्रव्यत्वात्मकस्य सत्वान्न तस्य प्रागुक्तव्याप्यवृत्तित्वमित्याशयः।
प्रथमे साध्य इति। संयोगसामान्याभावे साध्य इत्यर्थः। साध्याभाववत १. 'योजयति' प्राचीनपुस्तकपाठः।