________________
सिद्धान्त - लक्षण - जगदीशी ।
दीधितिः
-अनधिकरणत्वमुक्तम् १
आधे - श्रव्याप्यवृत्तिसाध्यकाव्याप्तिः, -
एकप्रतियोग्यधिकरणस्यापि तद्व्यक्त्यन्तरानधिकरणत्वात्, द्वितीये – 'संयोगसामान्याभाववान् - ' द्रव्यत्वाभाववान्, - वा सत्त्वादित्यादावतिव्याप्तिः,
१२८
जगदीशी
तद्व्यक्त्यन्तरेति । — प्रतियोगिव्यत्यन्तरेत्यर्थः । स्वमते संयोगसामान्याभावस्य केवलान्वयित्वात्तत्साध्यकसत्तादिकं सद्धेतुरेवातः साध्या न्तरमाह,—*द्रव्यत्वाभावेति ।
यद्यपि द्रव्यत्वाभावस्य व्याप्यवृत्तित्वात्तत्साध्य के प्रतियोगिवैयधिकरण्याप्रवेशादिदमसङ्गतम् ;
न चात्र कालिकसम्बन्धावच्छिन्नद्रव्यत्वाभावः साध्यः, स च गुणाद्यवच्छेदेन काल एवाव्याप्यवृत्तिरिति वाच्यम् ;
विवृतिः
ननु प्रतियोगितावच्छेदकावच्छिन्न सामान्यस्यानधिकरणत्वमुच्यतां तावतैव कपिसंयोगी – एतद्वृक्षत्वादित्यत्रान्याप्तिवारणं सम्भवति, कपिसंयोगाभावप्रतियोगितावच्छेदककपिसंयोगत्वा वच्छिन्नसामान्यानधिकरणत्वस्य वृक्षेऽसत्त्वादत आहद्वितीय इति । हेत्वधिकरणे प्रतियोगितावच्छेदकावच्छिन्न सामान्यानधिकरणत्व निवेशकल्प इत्यर्थः ।
साध्यान्तरानुसरण बीजमाह - स्वमत इति । दीधितिकारमत इत्यर्थः । केवलान्वयित्वात् = सर्वत्र सत्त्वात्, सद्धेतुरेवेति । तथा च निरुक्तसत्ताया लक्ष्यतया तत्रातिव्याप्त्यभिधानमसङ्गतं स्यादिति भावः ।
ननु द्रव्यत्वाभावस्य स्वरूपेण द्रव्यत्ववत्यवर्त्तमानतया व्याप्यवृत्तित्वात् तत्साtaarरूपतौ प्रतियोगिवैयधिकरण्यघटित लक्षणस्याव्याप्त्यभिधानमसङ्गतमित्याशङ्कते - यद्यपीति । इदम् = अतिव्याप्तिदानम्, श्रसङ्गतमिति । तथा च सववति द्रव्ये द्रव्यत्वाभावाभावस्य सत्त्वात् प्रतियोगिवैयधिकरण्याघटितलक्षणस्य नातिव्याप्तिरित्याशयः ।
न चेति । वाच्यमित्यनेनान्वयः । गुणाद्यवच्छेदेन = द्रव्यत्वानधिकरणगुणाद्यवच्छेन श्रव्याप्यवृत्तिरिति । एकस्मिन्नेव कालिकेन द्रव्यत्वस्य द्रव्यत्वानधि