________________
सिद्धान्त- लक्षण - जगदीशी ।
जगदीशी
वृक्षस्य प्रतियोगिवैयधिकरण्यावच्छिन्नहेत्वधिकरणत्वाभावात, -
तथाऽपि 'कर्मणि च संयोगाभावः प्रतियोग्यसमानाधिकरण' इमिमूलस्वरसेन 'हेतुसमानाधिकरणाभावस्यैव विशेषणं 'प्रतियोग्य-समानाधिकरणत्व' दलमत एतावान् प्रयास इत्यवधेयम् ।
१२४
ननु भेदस्य व्याप्यवृत्तितया 'प्रतियोगिसमानाधिकरण भिन्नत्वो' क्तौ च प्रागुक्ताव्याप्तिवारणसम्भवे 'तद्विशिष्टस्ये' त्यादिकं विफलमत आह
विटति:
वाच्यं, 'स्वप्रतियोग्यधिकरण वृत्तितानवच्छेदक हेतुतावच्छेदकावच्छिन्नाधिकरणकत्व - स्याभावे विवक्षणीयत्वादित्यलं पल्लवितेन ।
कपिसंयोगी – एतद्वृक्षत्वादित्यत्राव्याप्तिं वारयति - वृक्षस्येति । हेत्वधि- करणत्वाभावादिति । तथा च कपिसंयोग्येतद्वृक्षत्वादित्यत्र कपिसंयोगाभावो न लक्षणघटकः, कपिसंयोगाभावप्रतियोगि॰कपि संयोग-वद्वृत्तित्वाभावस्यैतद्वृक्षत्वेऽसवात्साध्याभावस्य धर्त्तुमशक्यत्वादिति भावः ।
दूषयति - तथापीति । न च " कर्मणि संयोगाभावः प्रतियोग्य समानाधिकरण " - इति मूलेन संयोगाभावरूपहेतोरपि प्रतियोगिवैयधिकरण्यं सम्भवति, 'द्रव्यं संयोगाभावादित्यत्र कर्मावच्छेदेन द्रव्यत्वाभावप्रतियोगिद्रव्यत्ववति द्रव्ये संयोगाभावस्याव र्त्तमानत्वादित्यभावविशेषण पर मूलग्रन्थस्वरसमवलम्ब्यैतन्मतदूषणं न सम्भवतीति वाच्यं, 'संयोगी सवा' दित्यत्रातिव्याप्तिवारणायैव "कर्मणि संयोगाभावः प्रतियोग्य स मानाधिकरण" इत्यग्रिममूलस्योत्थितत्वेन प्रतियोगिवैयधिकरण्यमभावविशेषणमेवेत्याशयेन निरुक्तदूषणस्य सम्भवात् । एतावान्प्रयास इति । 'तद्विशिष्टस्येत्यादि'विवरण प्रयास इत्यर्थः ।
तद्वद्वत्तित्वाद्यभिधानप्रयोजनमाह - नन्विति । व्याप्यवृत्तितया = स्वप्रतियो'गितावच्छेदकवति स्वरूपेणावर्त्तमानतया, प्रागुक्तेति । तथा च प्रतियोगिमद्वृत्ति भिन्नत्वस्य प्रतियोगिवैयधिकरण्यात्मकत्वे 'कपि संयोगी एतत्त्वादित्यादौ नाव्याप्तिः, कपि संयोगाभावस्य कपिसंयोगवद्वद्वत्तितया तादृशवृत्तिभिन्नत्वस्य तत्रासवेन साध्याभावस्य लक्षणाघटकत्वादित्याशयः । तद्विशिष्टस्य = प्रतियोग्यधिकरणवृत्तित्वाभाव विशिष्टस्य ।