________________
विवृति-दीपिकालङ्कता।
१२५ दीधितिः तद्वृत्तिभिन्नत्वन्तु नार्थः, अव्याप्यत्तिसाध्यकव्यभिचारिण्यतिप्रसङ्गात् । अत्र 'सामानाधिकरण्यवतो न तदभाववत्वं, प्रतीतेरन्यथैवो
जागदीशी विद्वद्वत्तीति । प्रतियोगिमद्वृत्तिभिन्नत्वमित्यर्थः । अत्रेतिक ।'अस्वरसा'दित्यन्वयः। न तदभाश्वत्त्वमिति ।-तथा च 'संयोगी सत्त्वा'दित्यादावतिव्याप्तिरिति भावः ।।
ननु 'संयोगाभावे गुणे न संयोगसामानाधिकरण्य'मिति प्रतीतिबलादेव गुणावच्छेदेन संयोगाभावे प्रतियोगिसामानाधिकरण्याभावसत्वानातिव्याप्तिरत आह, प्रतीतेरिति ।-उक्तप्रतीतिस्तु संयोगाभाव
वितिः दीधितौ-अव्याप्यवृत्तीति । तथा च 'कपिसंयोगी सत्त्वा'दित्यत्र कपिसंयो. गाभावस्य कपिसंयोगवद्वत्तित्वेन प्रतियोगिवैयधिकरण्याभावादभावान्तरमादायातिव्याप्तिरतः 'प्रतियोगिवैयधिकरण्यं' प्रतियोगिमद्वत्तिभिन्नत्वार्थकं भवितुं नाहतीति तत्वम् । यत्र प्रतियोग्यधिकरणवृत्तित्वं तत्र न प्रतियोग्यधिकरणरत्तित्वाभावो निरुक्तरत्तितात्मकसामानाधिकरण्यस्य व्याप्यत्तित्वादित्याशयेन प्रतियोग्यधिकरणवृत्तित्वाभावार्थकप्रतियोगिवैयधिकरण्यकल्पेऽस्वरसं प्रदर्शयति-अत्रेतीति । अस्मिन् कल्प इत्यर्थः । सामानाधिकरण्यवतः = प्रतियोग्यधिकरणवृत्तितावतः, न तदभाववत्त्वं = न तादृशवृत्तित्वाभाववत्त्वं ।।
अतिव्याप्तिरितीति। 'संयोगी सत्त्वा'दित्यन संयोगाभावरूपसाध्याभावे संयोगरूपप्रतियोग्यधिकरणवृत्तित्वसत्त्वेन न तादृशवृत्तित्वाभाव इति साध्याभावस्य लक्षणाघटकत्वादतिव्याप्तिरित्यर्थः ।
प्रतीतेरियादिग्रन्थोत्थितौ बीजमाह-नन्विति। न संयोगसामानाधिकरण्यं= न संयोगवद्वत्तित्वं, नातिव्याप्तिरिति । संयोगाभावे गुणावच्छेदेन संयोगवद्वत्तित्वाभावसत्त्वात्तस्य प्रतियोगिव्यधिकरणतया लक्षणघटकत्वसम्भवान्न 'संयोगी सत्त्वा'दित्यत्रातिव्याप्तिरित्यर्थः ।
प्रतीतेरन्यथोपपादनमाह-उक्तप्रतीतिस्त्विति । संयोगाभावनिष्ठस्य = संयोगाभावे वर्तमानस्य, संयोगसामानाधिकरण्यस्य = संयोगाभावप्रतियोगिसंयोगववृत्तिवस्य, अवच्छेदकत्वाभावं = द्रव्यनिष्ठावच्छेदकत्वस्याभावं ।