________________
विवृति-दीपिकालङ्कता।
दीधितिः -'जातिमान् भावत्वा'दित्यादौ--समवायेन ज्ञानादेः साध्यतायामतिव्याप्तिः,
जागदीशी यत्तु-"मूर्त्तमात्रस्य, दिगुपाधित्वं = महादिग्वृत्तितायामवच्छेदकत्वं, न त्वधिकरणत्व"मिति-प्राचां मते, सम्बन्धसामान्येनैव तस्य विशेषगुणानधिकरणत्वात्-'मनोऽन्य'पद-मिति;
तन्मन्दम्,
एवमप्यवच्छेदकतासम्बन्धेनैव मनसो विशेषगुणवत्तायाः सम्भवेन 'मनोऽन्य'-पदवैयापत्तेः ।
[अत्र च द्रव्यत्वाधिकरणे घटादावतीततत्तव्यत्यभाव एव सम्बन्धसामान्येन प्रतियोगिव्यधिकरण इति ध्येयम् । ]
ननु स्वमते दिक्कालयोरीश्वरानतिरिक्तत्वादन व्याप्तिरेवेत्यत आह,-जातीति। न च जातेाप्यवृत्तितया तत्साध्यके प्रतियोगिवैयधिकरण्या
विरतिः अन्यथा प्रकारेण 'मनोऽन्य पदव्यावृत्ति प्रदर्शयतां मतं दूषयितुमुपन्यस्यतियत्त्विति । महादिग्टरितायां = पूर्वादिदिग्वृत्तितायां, अवच्छेदकत्वमिति । मूर्गमात्रस्य दिगुपाधित्वमित्यस्यार्थ इत्यर्थः।
___ इदन्तु चिन्त्यते,-एतन्मतेऽपि निरुक्तरीत्या 'मनोऽन्य पदव्याटत्तिः सम्भवति, अवच्छेदकताया वृत्त्यनियामकतया तेन सम्बन्धेनाधिकरणाऽप्रसिद्ध्या तदतिरिक्तसम्बन्धसामान्येनैव विशेषगुणस्य मनस्यसत्त्वादिति ।
न च घट-पटादेः सर्वस्यैव सम्बन्धसामान्येन काल दिगादौ सत्त्वात्तेषामभावा. नामपि प्रतियोगिव्यधिकरणत्वासम्भवेनाभावामसियैव नातिव्याप्तिरिति वाच्यं, विषयित्वाद्यतिरिक्तसम्बन्धेन विभिन्नकालीनवस्तुन आधाराधेयभावानभ्युपगमादः तीततत्तद्वयक्तित्वावच्छिन्नाभावस्यैव प्रतियोगिम्यधिकरणत्वसम्भवात् ।
स्वमत इति । दीधितिकारमत इत्यर्थः। व्याप्तिरेवेति। ईश्वरे विशेषगुणस्य ज्ञानादेःसावाचाहशदव्यत्वरूपहेतोः सद्धतुतया तद्वारणप्रयासोऽनुचित एवेति भावः।
न चेति । वाच्यमित्यनेनान्वयः । व्याण्यररितया = स्वाधिकरणे