________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૭
चक्कवट्टित्तणाइ - यवतluguni रजाइ - २।०य वगेरे उत्तमा - उत्तम भोगा - भोगो
पत्ता - प्रा. ७२राया छ अनंतखुत्तो - अनंतवार न - नथी य - सने
हुं - प्रश्न भाटे तत्तिं - तृतिने
गओ - पाभ्यो तेहिं - ते भोगो वडे छा.: देवेन्द्रचक्रवर्तित्वे राज्यादयः उत्तमा भोगाः। प्राप्ता अनन्तकृत्वो न च (हे!) तृप्तिं गतस्तैः ॥१६॥ અર્થ ઈન્દ્રપણામાં, ચક્રવર્તીપણામાં રાજ્ય વિગેરે ઉત્તમ भोगी अनंतीवार प्रात २।याछ (तो. ५५.) (3q!) શું તું તે ભોગોવડે તૃતિને પામ્યો નથી || ૧૬ //
संसारचक्वाले, सव्वे वि अ पुग्गला मए बहुसो । आहारियाय परिणामिआ य न तेसु तत्तोऽहं ॥१७॥
_[आ.प.४९,महा.५२,म.प.२४९] संसार - संसारन चक्कवाले - विस्तारमा सव्वे वि - सर्वे पर पुग्गला - पुलो मए - भा२। वडे
बहुसो - घी वार आहारियाय - भोगवायाछ परिणामिआ य - परिमाया छ न - नथी
य - अने