________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૪
૮૬
छा.: प्राप्ताश्च कामभोगाः सुरेषु असुरेषु तथा च मनुष्येषु । न च तव जीव ! तृप्तिर्ज्वलनस्येव काष्ठनिकरेण ॥ १३ ॥ अर्थः हे भव ! अमलोगो (तारावडे) वैमानिङ टेवलोङमां અને ભવનપતિદેવલોકમાં તે જ રીતે મનુષ્યપણામાં મેળવાયા છે (તો પણ) લાકડાનાં સમૂહવડે અગ્નિને જેમ તૃપ્તિ થતી નથી તેમ તને તૃપ્તિ થતી નથી II ૧૩ II
जहा य किंपागफला मणोरमा, रसेण वन्त्रेण य भुंजमाणा । ते खुड्डुए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ १४ ॥
[उत्त. ११५७]
जहा य - भ
मणोरमा - मनोहरपए
वन्त्रेण - वर्गथी
किंपागफला डिस्पाइजो
-
रसेण - २
य - जनें
ते - ते
जीविय - वितनो
भुंजमाणा - भोगवाता खुड्डए - नाश उरे छे
पञ्च्चमाणा - विपा स्थानने पामेला
एअ - डिपा
उवमा - तुल्य છે
कामगुणा - मलोगो
विवागे - परिएगाभे
छा.: यथा च किम्पाककलानि मनोरमाणि
रसेनवर्णेन च भुज्यमानानि ।
तानि क्षोदयन्ति जीवितं पच्यमानानि कामगुणा विपाके एतदुपमाः ॥ १४ ॥