________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૨ ૧૩
अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ १२ ॥
अथिराण - अस्थिर
चंचलाण य - संयन
खणमित्त - क्षा मात्र
पावाणं - पापी
निबंधणाणं - डाराभूत एआण - वां खा
૮૫
सुहंकराण - सरनारा
दुग्गड़ - दुर्गतिना
विरमसु - tes भोगाणं - लोगोथी
छ.: अस्थिरेभ्यश्च चञ्चलेभ्यः क्षणमात्र सुखकरेभ्यः पापेभ्यः । दुर्गतिनिबन्धनेभ्यो विरम एतेभ्यो भोगेभ्यः ॥ १२ ॥ अर्थ: अस्थिर, यंयण, क्षणमात्र सुख डरनारा, पापी દુર્ગતિનાં કારણભૂત એવાં આ ભોગોથી તું અટક. ॥ ૧૨॥
पत्ता य कामभोगा, सुरेसु असुरेसु तहय मणुएसु । न य तुज्झ जीव ! तित्ती, जलणस्स व कट्ठनियरेण ॥ १३ ॥ पत्ता - भेजवाया छे य - अने
सुरेसु - वैमानि हेवलोऽभां
कामभोगा - सामभोगो असुरेसु लवनपति देवलोऽभां तहय - ते ४ रीते
-
मणुएसु - मनुष्यपाएगामां
य - ने
तुज्झ - तने
जलणस्स व
न - नथी थती
जीव - हे भव !
तित्ती - तृप्ति कट्ठनियरेण - साडडानां समूह
વડે
-
અગ્નિ જેમ