________________
८३
अनंतं - अनंत
भुत्ता - भोगवाया
अज वि - रुनु पए।
मुत्तुं - भूवा किं जुत्ता - शुं योग्य
न - नथी
छा.: विषमिव मुखे मधुरा परिणामनिकामदारुणा विषयाः । कालमनन्तं भुक्ता अद्यापि मोक्तुं न किं युक्ताः ॥ ९ ॥
અર્થઃ વિષની જેમ શરૂઆતમાં મધુર અને પરિણામે અત્યંત ભયંકર એવા વિષયો અનંત કાળસુધી ભોગવાયાં, શું હજુ पए। भूझ्वा योग्य नथी..? ॥ ८ ॥
विसयरसासवमत्तो, जुत्ताजुत्तं न याणई जीवो । झूरइ कलुणं पच्छा, पत्तो नरयं महाघोरं ॥ १० ॥ [सं. श. ६९ वि.मं. १०५]
विसय - विषय
आसव - भहिरामां
जुत्ताजुत्तं - योग्यायोग्यने
जीवो
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૦
-
જીવ
पच्छा - पाछणथी
झूरइ - (मनुष्य भवमां भणेसी सामग्रीने) याह रे छे.
पत्तो - पाभेलो
कलुणं गतापूर्व नरयं नरहने
महाघोरं महाभयंकर
छा.: विषयरसासवमत्तो युक्तायुक्तं न जानाति जीवः । स्मरति करुणं पश्चात् प्राप्तो नरकं महाघोरम् ॥ १० ॥
-
-
रस - रस३पी
मत्तो - भत्त थयेलो
न याणई - भगतो नथी
-