________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮/૯
सक्का अग्गी निवारेडं, वारिणा जलिओ वि हु । सव्वोदहिजलेणावि, कामग्गी दुन्निवारओ ॥ ८ ॥
सका
શક્ય છે
निवारेउं - जुलववो जलिओ विसनगतो येवो पाएग
-
अग्गी - अि
वारिणा पाएगी वडे
-
[ इसि. ३ / ११३६/५]
सव्वोदहि- जधा समुद्रना
मपी अनि
-
हु - परंतु जलेणावि - पाएगी वडे पए। कामग्गी - दुन्निवारओ - छुः निवारी शब्दाय तेवो छे छा.: शक्यः अग्निर्निवारयितुं वारिणा ज्वलितोऽपि तु । सर्वोदधिजलेनाऽपि कामाग्निर्दुर्निवार्यः ॥ ८ ॥
અર્થ: સળગતો એવો પણ અગ્નિ પાણી વડે બુઝવવો શક્ય છે.પરંતુ કામ રૂપી અગ્નિ બધા સમુદ્રનાં પાણી વડે (પણ) દુઃખે निवारी शडाय तेवो छे. ॥ ८ ॥
विसमिव - विषनी भेभ
महुरा - भधुर
निकामदारुणा - अत्यंत लयंडर सेवां विसया विषयो
૮૨
विसमिव मुहम्मि महुरा, परिणामनिकामदारुणा विसया । कालमणतं भुत्ता, अज्ज वि मुत्तुं न किं जुत्ता ॥ ९॥
[सं. श. ६९ वि.मं. १०४]
मुहम्मि - आतमां
परिणाम - परिणामे
कालं - डाण सुधी