________________
इन्द्रियपराभ्यशतम् गा. ६/७
तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं । भवकोडीहिं न निट्टइ, जं जाणसु तं करिज्जासु ॥ ६ ॥ - तस भेटसुं छे
तिलमित्तं
विसयसुहं - विषयनुं सुज
दुहं - दु: गिरिराय - गिरिरा४नां तुंगयरं - वधारे युं छे (ठे हुःख) भवकोडीहिं - डोडोलव वडे ( पाएग) न निट्ठइ - नाश पामतुं नथी तं - ते
च - अने
सिंग - शिजर उरतीय
जं जासु -
જે સમજે
करिजासु - ४२
छा.: तिलमात्रं विषयसुखं दुःखं च गिरिराजशृङ्गतुङ्गतरम् । भवकोटिभिः न नश्यति यज्जानीषे तत्कुरुष्व ॥ ६ ॥
८०
અર્થઃ વિષયોનું સુખ તલ જેટલું છે અને દુઃખ ગિરિરાજનાં શિખર કરતાંય વધારે ઉંચુ છે (જે દુઃખ) ક્રોડો ભવવડે (ए) नाश पामतुं नथी के समठ्ठे ते ४२ ॥ ६ ॥
भुंजंता महुरा विवागविरसा, किंपागतुल्ला इमे, कच्छुकंडुअणं व दुक्खजणया, दाविंति बुद्धिं सुहे । मज्झन्हे मयतिन्हिअव्व सययं, मिच्छाभिसंधिप्पया, भुत्ता दिंति कुजम्मजोणिगहणं, भोगा महावेरिणो ॥ ७ ॥ भुजता - भोगवता
विवाग - विपाडे
किंपाग - डिम्पाइल
महुरा - मधुर
विरसा - विरस छे
तुल्ला ठेवा छे
-