________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪
पसरं - साग
जइ - हो दिन्नो - साप्यो तो - तो नीओ - (तु) वश जत्थ - भ्यां खणो - (5) क्षए। वरिसकोडिसमो - 915 वर्ष सामान छ छा.: इन्द्रियधूर्तानामहो तिलतुषमात्रमपि दद्यामा प्रसरम्। यदि दत्तस्तदा नीतो यत्र क्षणो वर्षकोटिसमः ॥३॥ અર્થ: હે (જીવ) ! ઇન્દ્રિયરૂપી ધૂતારાઓને તલનાં ફોતરા हैलो ५४सासनमापी...कोमाप्यो, तो (तुं) त्यies ४Sशयां (भेड) १९ मे 3 वर्ष समानछे॥3॥
अजिइंदिएहि चरणं, कटुं व घुणेहि कीरइ असारम् । तो धम्मत्थीहि दढं, जइयव्वं इंदियजयम्मि ॥४॥
[आरा.[१]६४१, पु. मा.२६१] अजिइंदिएहि - नही छतायेसी छन्द्रिय वडे चरणं - यात्रि
कटुं व - 15 ठेभ घुणेहि - धुएन। 513143 कीरइ - ४२॥य छ असारं - ना
तो - तेथी धम्मत्थीहि - धमार्था (वोग) दढं - अत्यंत जइयव्वं - प्रयत्न ७२वो हमे इंदिय - इन्द्रिय ७५२ जयम्मि- वि०४य भेजaai छा.:अजितेन्द्रियैश्चारित्रं काष्ठमिव घुणैः क्रियते असारम्। ततो धर्मार्थिभिः दृढं यतितव्यं इन्द्रियजये ॥४॥